Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 05 नवम्बरमासः (हि.स.)।असमराज्यस्य राजकारणे महत्त्वपूर्णः परिवर्तनः दृष्टः अस्ति। वरिष्ठभाजपानेता पूर्वकेंद्रीयमन्त्री च राजेनगोहिं नामकः बुधवासरे भारतीयजनतादलात् सम्बन्धं त्यक्त्वा औपचारिकरूपेण असमजातीयपरिषदि (एजेपी) सम्मिलितः अभवत्। गोहिंस्य परिषद्-प्रवेशः मङ्गलवासरे एव निश्चितः आसीत्, केवलं औपचारिकघोषणा तदा अवशिष्टा आसीत्। अद्य दलाध्यक्षः लुरिनज्योतिगोगोई इत्यस्मिन् अन्यैः दलनेतृभिः सह उपस्थाने गोहिं असमजातीयपरिषदि सम्मिलितः अभवत्। असमराज्यस्य राजकारणे भारतीयजनतादलस्य प्राचीनप्रभावशालीच व्यक्तित्वरूपेण तस्य एषा नूतना राजनीतिकदिशा अत्यन्तं सार्थका इति मन्यते। उल्लेखनीयं यत् गोहिं नामकः राज्यभाजपायाः हालप्रवृत्तिभ्यः असन्तुष्टः सन् ९ अक्टोबरमासे दलस्य सर्वपदानि त्यक्तवान्। राजेनगोहिं इत्यस्मिन् व्यक्तिः १९९१ तमवर्षात् भारतीयजनतादलस्य सक्रियसदस्यरूपेण कार्यं कृतवान् अस्ति। सः असमभाजपायाः प्रदेशाध्यक्षः तथा केन्द्रीयमन्त्री च अभूत्। तस्यैव नगांवनामकात् लोकसभाक्षेत्रात् सः निरन्तरं चत्वारः कार्यकालान् यावत् सांसदरूपेण जनप्रतिनिधित्वं कृतवान्।
------------------
हिन्दुस्थान समाचार