राष्ट्रपतिः द्रौपदी मुर्मु, ओम् बिरला, अमितशाह च जनेभ्यः गुरुनानकजयन्त्याः शुभकामनां दत्तवन्तः
नवदेहली, 05 नवम्बरमासः (हि. स.) भारतस्य राष्ट्रपतिः द्रौपदी मुर्मु महोदया गुरुनानक-जयंत्याः अवसरं प्रति जनान् हार्दिकं अभिनन्दनं शुभाशंसाः च दत्तवती। तस्याः अतिरिक्तं लोकसभाध्यक्षः ओम् बिरला, केंद्रीयगृहमन्त्रीः, तथा भारतीयजनतापक्षः (भा.ज.पा.) अपि
c3b38f1bb2e619a09aa4af4a8f291488_63356836.jpg


नवदेहली, 05 नवम्बरमासः (हि. स.)

भारतस्य राष्ट्रपतिः द्रौपदी मुर्मु महोदया गुरुनानक-जयंत्याः अवसरं प्रति जनान् हार्दिकं अभिनन्दनं शुभाशंसाः च दत्तवती। तस्याः अतिरिक्तं लोकसभाध्यक्षः ओम् बिरला, केंद्रीयगृहमन्त्रीः, तथा भारतीयजनतापक्षः (भा.ज.पा.) अपि गुरुनानक-जयंत्याः पावने दिवसे देशवासिनः प्रति शुभकामनाः प्रेषितवन्तः।

राष्ट्रपत्याः आधिकृत-‘एक्स’-सञ्चारमाध्यमे लिखितम्—

“गुरुनानक-जयंत्याः शुभसन्दर्भे अहं देशे विदेशे च वसतां सर्वेषां भारतीयानां, विशेषतः सिख-भ्रातॄणां भगिनीनां च, प्रति हार्दिकम् अभिनन्दनं प्रेषयामि।”

भारतीयजनतापक्षेण अपि ‘एक्स’ माध्यमे लिखितम्—

“सिख-धर्मस्य संस्थापकः, प्रथमः गुरु : श्रीगुरुनानकदेवः — तस्य प्रकाश-पर्वस्य हार्दिकाः शुभकामनाः।”लोकसभाध्यक्षः ओम् बिरला अपि गुरुनानक-जयंत्याः पूर्वसन्ध्यायां जनान् अभिनन्दितवान्।

सः स्वसन्देशे लिखितवान्—

“सिख-धर्मस्य संस्थापकः, प्रथमः पातशाही श्रीगुरुनानकदेवः — तस्य प्रकाशपर्वे हार्दिकाः शुभकामनाः कोटि-कोटि नमश्च।

गुरुनानकदेवेन मानवता, समानता, सत्यं च आदर्शरूपेण जगतः समालोकितानि। तस्य उपदेशैः समाजे करुणा, सेवा, सह-अस्तित्वं च जागृतम्।”

ते उक्तवन्तः यत् — “श्रीगुरुनानकदेवेन धर्मः मानवकल्याणस्य माध्यमरूपेण प्रतिष्ठापितः। जाति-पन्थ-भेदाद् अतीत्य मानवता एकसूत्रे बद्धा इति सन्देशः दत्तः। कर्मयोगः सत्कर्म च जीवनस्य साररूपे अवगमितम्। गुरुसाहेबस्य पवित्राः शिक्षाः युगान्‌युगानि अस्मान् सत्य-प्रेम-निःस्वार्थसेवा-पन्थे अग्रे नयन्तु, एषा प्रार्थना।”

तत्पश्चात् केंद्रीयगृहसहकारितामन्त्री अमितशाहः अपि देशवासिनः प्रति प्रकाशपर्वस्य शुभाशंसाः प्रेषितवान्।

सः ‘एक्स’-माध्यमे लिखितवान् —

“विश्वाय समाजाय च शान्ति-प्रेम-समानता-मानवतायाः सन्देशं प्रदत्तवन्तं सिख-धर्मस्य संस्थापकं श्रीगुरुनानकदेवम् प्रति प्रकाशपर्वस्य हार्दिकाः शुभकामनाः। गुरुनानकदेवेन यत्र भक्तिरेव जीवनस्य मूलमन्त्रः इति प्रतिपादितम्, तत्र अन्याय-अत्याचारयोः निर्भयतया प्रतिकारः अपि दर्शितः।” अमितशाहः अवदत् — “तेन सामाजिकसमानतायै ‘लङ्गर’-परम्परा आरब्धा, धर्मशालाः स्थाप्य करुणा-संवेदनयोः मार्गः प्रशस्तः कृतः। तस्य आदर्शाः सर्वासु परिस्थितिषु मानवजीवनाय यथोचितदिशं प्रदर्शयन्ति।”

हिन्दुस्थान समाचार / अंशु गुप्ता