भारतीयजनतापक्षनेतारः बद्दीप्रदेशे श्रीगुरुनानकदेवस्य 556तमप्रकाशोत्सवस्य अवसरपर्यायेन गुलरवालागुरुद्वारे शिरं नतवान्
शिमलानगरम् 05 नवम्बरमासः(हि.स.)। श्रीगुरुनानकदेवस्य 556तमप्रकाशोत्सवस्य अवसरपर्यायेन बद्दीप्रदेशे गुलरवालागुरुद्वारे भव्यः कार्यक्रमः आयोजितः। अस्मिन्नेव अवसरे भारतीयजनतापक्षप्रदेशप्रभारी श्रीकान्तशर्मा, प्रदेशाध्यक्षः डॉ॰ राजीवबिन्दलः, विपक्षनेता
गुरू नानक देव के प्रकाशोत्‍सव पर शीश नवाजते भाजपा नेता।


शिमलानगरम् 05 नवम्बरमासः(हि.स.)।

श्रीगुरुनानकदेवस्य 556तमप्रकाशोत्सवस्य अवसरपर्यायेन बद्दीप्रदेशे गुलरवालागुरुद्वारे भव्यः कार्यक्रमः आयोजितः। अस्मिन्नेव अवसरे भारतीयजनतापक्षप्रदेशप्रभारी श्रीकान्तशर्मा, प्रदेशाध्यक्षः डॉ॰ राजीवबिन्दलः, विपक्षनेता जयारामठाकुरः, संगठनमहामन्त्री सिद्धार्थनश्च गुरुद्वारे शीर्षं नव्य श्रीगुरुनानकदेवं प्रणेमुः। सर्वे नेता प्रदेशवासिभ्यः प्रकाशोत्सवस्य हार्दिकम् अभिनन्दनं शुभकामनाः च ददुः।

ते उक्तवन्तः यत् सिखधर्मसंस्थापकः प्रथमगुरुः श्रीगुरुनानकदेवः समाजे समानता, भ्रातृत्वं, निस्वार्थसेवा च इत्येतेषां संदेशं दत्तवान्। तेनोक्तं यत् सर्वे स्त्रियः पुरुषाश्च समानाः, एक एव ईश्वरः यस्य उपासना करणीयेति। तेन अन्धविश्वासपाखण्डयोः विरोधं कृत्वा धर्मस्य नवाम् उदारपरिभाषां दत्तवान्।

ते पुनः उक्तवन्तः यत् गुरुनानकदेवेन निस्वार्थसेवा एव जीवनस्य सत्यं फलमिति प्रतिपाद्य लङ्गरपरम्परा आरब्धा, या अधुना अपि सिखसमाजस्य विशेषलक्षणं भवति। गुरुनानकदेवस्य जन्म वर्तमानपाकस्थानप्रदेशे पंजाबनामके प्रान्ते रावीनद्याः तटे तलवण्डीनाम्नि स्थाने (अधुना ननकानसाहिब् इति प्रसिद्धे) अभवत्। प्रत्येकं वर्षं कार्तिकपूर्णिमादिवसे गुरुनानकजयन्त्युत्सवः महता उल्लासेन आचर्यते। अस्मिन्नेव वर्षे अपि एषः पर्वः ५ नवम्बरदिवसे आचर्यते स्म।

हिन्दुस्थान समाचार / अंशु गुप्ता