गुरुनानकदेवस्य उपदेशः अद्यापि प्रासंगिकः - दत्तात्रेय-होसबोले
नवदेहली, 05 नवम्बरमासः (हि.स.)।राष्ट्रीयस्वयंसेवकसंघस्य सरकार्यवाहः दत्तात्रेय-होसबोले श्रीगुरुनानकदेवमहात्मनः पवित्रप्रकाशोत्सवस्य अवसरं प्रति अद्य गुरुद्वारे नानकप्याऊसाहिब् इत्यस्मिन् स्थाने शिरसा प्रणम्य श्रद्धां न्यवेदयत्। अस्मिन् अवसरे सः अवद
राष्ट्रीय स्वयंसेवक संघ के सरकार्यवाह दत्तात्रेय होसबोले  (फाइल फोटो)


नवदेहली, 05 नवम्बरमासः (हि.स.)।राष्ट्रीयस्वयंसेवकसंघस्य सरकार्यवाहः दत्तात्रेय-होसबोले श्रीगुरुनानकदेवमहात्मनः पवित्रप्रकाशोत्सवस्य अवसरं प्रति अद्य गुरुद्वारे नानकप्याऊसाहिब् इत्यस्मिन् स्थाने शिरसा प्रणम्य श्रद्धां न्यवेदयत्। अस्मिन् अवसरे सः अवदत् —“गुरुनानकदेवेन प्रदत्तः संदेशः ‘नामजपना, कीर्तनं कर्तव्यम्, वन्दं च भुञ्जीत्’ (अर्थात् ईश्वरस्य नामस्मरणं, ईमानदारीपूर्वकं कर्म, तथा अर्जितधनस्य परोपकारे वितरणं) अद्यापि प्रासंगिकः एव अस्ति।”

सरकार्यवाहा उक्तवन्तः —

“एषा गुरुनानकसाहेबस्य ५५६तमजयंती अस्ति।

अस्मिन् पवित्रे अवसरे वयं स्वश्रद्धां प्रकटयितुं गुरुद्वारे आगताः। गुरुनानकदेवेन उपदिष्टं — ‘मानवता एव परमं धर्मः’। एषः एव अद्य संसारस्य महान् संदेशः अस्ति। सर्वे जनाः तेन निर्दिष्टेन पथेन एव चरन्तु।”

सः पुनरब्रुवत् —

“राष्ट्रीयस्वयंसेवकसंघस्य सदस्याः, भारतस्य नागरिकाश्च सर्वे, गुरुनानकदेवेन निर्दिष्टं मार्गं अनुसरन्तु।

मानवता एव श्रेष्ठतमः धर्मः।

अत्र न कश्चन भेदः — न ऊञ्चनीचभावः, न स्पर्शास्पर्शभावः, न दरिद्रसमृद्धयोः भेदः,

न च धर्मसंप्रदायभेदः।”

हिन्दुस्थान समाचार / अंशु गुप्ता