Enter your Email Address to subscribe to our newsletters

ब्रासोवः (रोमानिया), 05 नवंबरमासः( हि.स.)।केन्द्रीयवाणिज्यवौद्योगिकराज्यमन्त्री जितिन् प्रसादः बुधवारे ब्रासोव् नगरे आयोजिते भारतरोमानियावाणिज्यसम्मेलने भारतीयप्रतिनिधिमण्डलस्य नेतृत्वं कृत्वा उभयोरपि राष्ट्रयोः निवेशऔद्योगिकसहकारतां च तन्त्रज्ञानसाझेदारीं च सुदृढां कर्तुं आह्वानं कृतवान्। सः रोमानियदेशीयान् उद्योगपतिनः “मेक इन इंडिया” तथा “उत्पादनआधारितप्रोत्साहनयोजना” इत्येतयोः अन्तर्गते भारतस्य निर्माणनवाचारक्षेत्रयोः सहभागितायै आमन्त्रितवान्।
वाणिज्यमन्त्रालयस्य अनुसारम् एतत् सम्मेलनं ब्रासोव् वाणिज्यऔद्योगिकमण्डलस्य तत्वावधानमध्ये भारतस्य बुखारेस्टस्थितदूतावासेन उद्योगसंवर्धनआन्तरिकवाणिज्यविभागेन च सहकार्येण आयोजितम् आसीत्। अस्य सभायाः उद्देश्यः उभयोरपि राष्ट्रयोः औद्योगिकनिवेशतन्त्रज्ञानसहकारयोः वृद्धिः आसीत्। अस्मिन् अवसरि ऑटोमोबाइल् रक्षा नवीकरणीयऊर्जा एयरोस्पेस अभियांत्रिकीसेवा सूचना–तन्त्रज्ञान इत्यादयः प्रमुखक्षेत्रेषु उद्योगप्रतिनिधयः उपस्थिताः।
सम्मेलने “भारते व्यापारसंधयः” इति विषये प्रस्तुतिर्दत्ता, यस्याम् नीतिसुधाराणां निवेशप्रोत्साहक–उपायानां च राज्यस्तरीय–औद्योगिकगलिश्रृंखलासु प्रदत्त–सुविधानां च विवरणं साझीकृतम्। तस्मिन् समये भारतीय–रोमानियकम्पन्ययोः मध्ये समझौतास्मारकपत्त्रेषु हस्ताक्षराः अभवन् सम्भाव्यसंयुक्तउपक्रमेषु च चर्चा अपि अभवत्।
वाणिज्यराज्यमन्त्री उक्तवान् यत् ब्रासोव् आधुनिक–रोमानियायाः प्रतीकम् अस्ति, यत्र पारम्परिक–औद्योगिकं नूतन–तन्त्रज्ञानं च मिलित्वा नवाचारं अग्रे नयतः। एषा भावना भारतस्य “मेक इन इंडिया” “डिजिटल इंडिया” इत्येतयोः दृष्टिकोनयोः अनुकूलं मेलमिलापं च करोति, यत्र सूक्ष्म–लघु–मध्यम–उद्योगाः नवाचार–आधारित–स्टार्टअप्–संस्थाश्च राष्ट्रस्य समावेशी–विकासस्य प्रमुख–संयंत्रं भवन्ति।
---------------
हिन्दुस्थान समाचार