Enter your Email Address to subscribe to our newsletters

आगरा, 5 नवंबरमासः (हि.स.)।उत्तरप्रदेशस्य आग्राजनपदे बुधवासरे कार्तिकपूर्णिमायाः पावनसन्दर्भे मुख्यालयात् लगभग् अशीतिकिलोमीटरदूरे बाहक्षेत्रे स्थिते लघुकाश्याख्ये बटेश्वरनाम्नि स्थले श्रद्धालूनां, सन्तानां, साधूनां, स्त्रीपुरुषबालकानां च महान् संमर्दः उपस्थितः आसीत्। मङ्गलवासररात्र्यां प्रभृति एव ते सर्वे पवित्रायां यमुनायां स्नानं कृत्वा आस्थया पूजाऽर्चनां कुर्वन्तः आसन्। “हर हर महादेव”, “जय भोलेनाथ”, “जय बटेश्वरनाथ” इत्यादि जयघोषैः सम्पूर्णं वातावरणं गुञ्जायमानं बभूव।
बुधवासरे एव गुरुनानकदेवजयन्तेः अवसरात् आग्रानगरस्थेषु गुरुद्वारेषु अपि भक्तिपूर्णं रमणीयं च वातावरणं निर्मितम्। गुरुद्वारं “गुरु का ताल” नामकम् आग्रायां स्थितम्, तत्र सहस्रशः सिखसङ्गतः उपस्थिताः आसन्। कार्तिकपूर्णिमायाः अवसरात् मङ्गलवासररात्र्यां प्रभृति साधवः, नागासाधवः, श्रद्धालवः च महान् समुदायः बटेश्वर–कार्तिकमेले आगत्य पवित्रायां यमुनायां आस्थास्नानं कुर्वन्तः आसन्।
हजारशः श्रद्धालुभिः पवित्रघाटेषु स्नानं कृत्वा देवपूजनं च अकरोत्। बटेश्वरे स्थितेषु एकशताधिकेषु शिवमन्दिरेषु ब्रह्मलालमन्दिरं सर्वाधिकं पूज्यं प्रतिष्ठितं च अस्ति, तत्र महादेवदर्शनार्थं जनसमूहः पूर्णतया संकीर्णः आसीत्। कार्तिकपूर्णिमास्नानपर्वणि कुंभमेलेन तुल्यं दृष्यं दृष्टम्। सर्वत्र “हर हर महादेव”, “जय बटेश्वरनाथ”, “जय भोलेनाथ” इत्यादयः घोषाः गुञ्जन्ति स्म।
बटेश्वरे मेले च स्नानपर्वणि च श्रद्धालूनां सुरक्षा–सुविधार्थं विशेषव्यवस्था कृता। यमुनाघाटेषु स्वच्छता, बैरिकेडिंग्, मार्गव्यवस्था च जिलापञ्चायतेः निरीक्षणे कृताः। पीएसी–नदी–दलः, एसडीआरएफ्, स्थानीयपुलिस्, महिलापुलिस् च बहुसंख्यया नियुक्ताः। स्त्रीणां सुरक्षार्थं वस्त्रपरिवर्तनाय च विशेषबूथाः निर्मिताः।
बटेश्वरे प्रसिद्धः बटेश्वर–पशुमेलः अपि अष्टादश–अक्टोबर्–दिनाङ्कात् प्रवृत्तः, यस्य समापनं गुरुवासरे भविष्यति। बटेश्वरसहितं आग्रानगरस्य यमुनाघाटेषु — कैलाशघाटे, बल्केश्वरघाटे, हाठिघाटे, दशहराघाटे च — श्रद्धालवः प्रभातात् एव आगत्य स्नानपूजाऽर्चनं कुर्वन्ति स्म।
एसीपी बाह गिरीशकुमारसिंहेन उक्तं यत् श्रद्धालवः महता संख्यया यमुनाघाटेषु सुरक्षितरूपेण स्नानं कुर्वन्ति। स्त्रीबालवृद्धानां सुरक्षितगमनार्थं बहुसंख्यया बैरिकेडिंग्–व्यवस्था कृता, सुरक्षा–हेतोः पुलिसजनाः सादवस्त्रेषु अपि तिष्ठन्ति। सीसीटीवी–दर्शनं ड्रोनक्यामेरायाः च साहाय्यं अपि गृहीतम्, सर्वं कुशलतया प्रवर्तते।
अद्य एव कार्तिकपूर्णिमायां सिखजनाः अपि प्रथमगुरोः श्रीगुरुनानकदेवस्य पञ्चपञ्चाशदधिकपञ्चशततमजयंतीं श्रद्धाभक्त्या च आयोजयन्ति। आग्रास्थेषु गुरुद्वारेषु, विशेषतः “गुरुद्वारं दुख–निवारणं”, “गुरु का ताल” इत्यादिषु, प्रातःसमये एव सिखसङ्गतिः अन्ये च स्थानीयजनाः मत्थाटेकनाय आगच्छन्ति। भजनकीर्तन–शब्द–गुरुवाणी–निनादैः सम्पूर्णं वातावरणं भक्त्या आस्थया च पूरितम्।
मध्यान्हे लङ्गरस्य आयोजनं क्रियते, यत् रात्रे एकवादनं यावत् प्रवर्तिष्यते। रात्रौ गुरुद्वारस्य अलङ्कारः दीपालङ्कारश्च सम्पन्नः भविष्यति, तत्र दर्शकाः सहस्रशः आगमिष्यन्ति। गुरुद्वारस्य मुख्यग्रन्थी बाबाप्रीतंसिंहेन उक्तं यत् अस्मिन् अवसरि सिखसङ्गतेः सह अन्यधर्माणां जनाः अपि गुरुद्वारं आगत्य मत्थाटेकनं कुर्वन्ति, तेषां संख्या लक्षं यावत् भवेत्। मध्यान्हात् रात्रेपर्यन्तं प्रसादी लङ्गरश्च निरन्तरं वितर्यते। सायंकाले गुरुद्वारं बहुवर्णदीपैः अलङ्कृत्य परिसरान्तर्गतं हरित–आतिशबाजी–कार्यक्रमं अपि भविष्यति। सर्वे जनाः अत्र आगत्य आशीर्वादं प्राप्नुयुः — एषा परम्परा वर्षान्तरं यावत् अविच्छिन्नरूपेण प्रवहति।
---------------
हिन्दुस्थान समाचार