Enter your Email Address to subscribe to our newsletters

पूर्वीचंपारणम्,05 नवंबरमासः (हि.स.)।बिहारराज्यस्य पूर्वचम्पारणजिलान्तर्गतस्य मधुबनस्थ श्रीकृष्णगौशालाक्षेत्रे आयोजितायां निर्वाचनसभायां भारतीयजनतापक्षस्य राष्ट्रीयाध्यक्षः च केन्द्रमन्त्री च जगत्प्रकाशनड्डा इत्याख्यः विपक्षदलेषु प्रखरं प्रहारं कृतवान्। सः लालूपरिवारं बिहारस्य अतिभ्रष्टतमं परिवारमिति निर्दिश्य उक्तवान् यत् लालुप्रसादस्य शासनकालः एव वनराज्यकालः आसीत्। सः एनडीए-संघस्य भाजपाप्रत्याशिनः समर्थनार्थं तस्याः सभायाः अवसरे भाषणं दत्तवान्।
सः अवदत् यत् द्विचक्रीयं शासनं राज्यस्य राष्ट्रस्य च विकासार्थं कार्यं कुर्वन्ति। एकं कोटि रोजगारसन्दर्भं च अन्यान्यरोजगारसंधीन् च उद्घाटयिष्यन्ति। तदर्थं प्रतिप्रत्येकं जिलोन्मध्ये मेगाशिल्पकौशलकेन्द्रं स्थाप्यते। “मातृजानकीमार्गः” इत्यस्य माध्यमेन मधुबन, सतरघाट, केसरिया, चकिया, मोतिहारी च सम्बद्धाः भविष्यन्ति। हरसिद्ध्यां निर्मीयमाणस्य एलपीजीगैसबोटलिंगप्रकल्पस्य उद्घाटनं प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतम्।
सः अवदत् यत् मुजफ्फरपुरस्य लीचीफलानि अन्तर्राष्ट्रीयस्तरे नीयन्ते, दुग्धोद्योगेषु च साहाय्यं दत्तं, तैः उद्योगाः प्रगतिं प्राप्तवन्तः। “महिलारोजगारयोजना” इत्यस्य अन्तर्गतं जीविकादिदीनां खातेषु दशसहस्ररूप्यकाणि दत्तानि। नड्डेन उक्तं – नवम्बरमासस्य चतुर्दशदिनात् परं मुख्यमन्त्री नीतिशकुमारः सर्वेषां बैंकखाते द्विलक्षरूप्यकाणि व्यवसायार्थं दास्यन्ति, येन भवन्तः आत्मनिर्भराः स्युः।
सः उक्तवान् – बिहारं देशं च राष्ट्रीयमार्गैः, वेगमार्गैः, विश्वस्तरीयैः आधुनिकैः रेलस्थानकैः, विमानस्थानकैः, चतुर्मार्गैश्च संयुक्तं कृतम्। सः लालुप्रसादयादवस्य शासनकालं “वनराज्य” इति निर्दिश्य तीव्रं प्रहारं कृतवान्। अवदत् यत् शिल्पिगौतमकाण्डे तस्य लोकानां हस्तः आसीत्, तेषां सर्वेषां मोचनं च कृतम्। भारतीयप्रशासनसेवायाः अधिकाऱिणः भार्यां चंपाविश्वासं तस्याः मातरं भगिनीं च राजदस्य वनराज्ये दुर्व्यवहृताः आसन्। सिवानमध्ये चंदाबाबोः त्रयः पुत्राः अम्लेन क्षिप्ताः मारिताः। एतानि सर्वाणि वनराज्यस्य दृष्टान्ताः सन्ति। बिहारस्य महान् भ्रष्टपरिवारः लालूपरिवारः एव। तेषां सर्वेषां जीवनं कारागारे च जामिन्यां च गमिष्यति।
सः अवदत् यद् राहुलगान्धिः नरेन्द्रमोदिं विरोध्य अपि देशं विरोध्यते। सः सर्जिकलस्ट्राइक् विषये प्रश्नं कृतवान्, सेनेः अपमानं च कृतवान्। विदेशं गतः सन् देशस्य विषयेषु दूषणं करोति।
शिवहरसांसद् लवलीआनन्दा उक्तवती यन्नीतिशकुमारस्य नेतृत्वे बिहारः, नरेन्द्रमोदिनः नेतृत्वे देशः च अग्रे गच्छति। शिवहरस्य पूर्वसांसद् रमादेवी अवदत् यत् राजददलेन आपराधिकप्रवृत्तेः व्यक्तिभ्यः टिकटानि दत्तानि। सा उक्तवती यत् मधुबनात् राजदप्रत्याशीस्य सम्बन्धिनं जनाः तेन कृतं दुर्व्यवहारं न विस्मरिष्यन्ति।
कार्यक्रमस्य अध्यक्षता भाजपा-ढाकासंघटनजिलाध्यक्षेण राजेशसहनीनाम्ना कृतम्, संचालनं च आकाशगुप्तेन। निर्वाचनसभायां भाषणं दत्तवन्तः आसन् – उत्तरप्रदेशराज्यस्य मन्त्री नरेन्द्रकश्यपनिषादः, जदयू-जिलाध्यक्षमञ्जूदेवी, गणेशसहनी, शुभमशर्मा, नितिशस्राफ, लोजपास्य चंचलपास्वान इत्यादयः।
---------------
हिन्दुस्थान समाचार