धमतरी : ग्राम रत्नाबांधायां 86 वर्षेभ्यः कार्तिक पूर्णिमायां समाचर्यते मड़ईपर्व, दर्शन पूजनाय श्रद्धालूनाम् उत्पन्नः सम्मर्दः
धमतरी, 5 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य धार्मिकनगरी धमतरी इति प्रसिद्धा, यत्र अनेकानि प्राचीनानि मन्दिराणि सन्ति, येषां स्वस्वा विशेषा ख्यातिः गाथा च विद्यते। तेषु एव एकं ग्रामपञ्चायत् रत्नाबांधा–प्रदेशे स्थितं रत्नेश्वरमहादेवमन्दिरम् अस्ति। अ
रत्नेश्वर महादेव मंदिर


मंदिर स्थित शिवलिंग


धमतरी, 5 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य धार्मिकनगरी धमतरी इति प्रसिद्धा, यत्र अनेकानि प्राचीनानि मन्दिराणि सन्ति, येषां स्वस्वा विशेषा ख्यातिः गाथा च विद्यते। तेषु एव एकं ग्रामपञ्चायत् रत्नाबांधा–प्रदेशे स्थितं रत्नेश्वरमहादेवमन्दिरम् अस्ति। अस्मिन् स्थले कार्तिकपूर्णिमापर्वणि मडाई–मेलः आयोज्यते। एषा परम्परा अष्टाशीत्यधिकवर्षाणि यावत् अनुवर्तते स्म, अधुना अपि अविच्छिन्ना वर्तते।

अद्य प्रभातात् एव श्रद्धालूनां संख्या सततं वर्धमाना आसीत्। ग्रामस्य सरपञ्चः फकीरचन्दवर्मा, उपसरपञ्चः दादूलालयदू, जोहनपाल, युवा–नेता ओमेश्यादव इत्यादयः अवदन् यत् यः कश्चित् भक्तः सच्चेतसा रत्नेश्वरमहादेवस्य दरबारं प्राप्नोति, तस्य सर्वाः मनोकामनाः सिद्ध्यन्ति। अतः ग्रामवासिनां मध्ये मन्दिरं प्रति अपाराऽस्था निहिता अस्ति। एतत् प्राचीनं मन्दिरं तडागस्य तटे स्थितम्।

जनपदसदस्यः कीर्तनमीनपालः, जोहन्यादवः, दिलीपमीनपालश्च उक्तवन्तः यत् प्राचीनकाले रत्नेश्वरमहादेवस्य प्रतिमा मुक्ताकाशे स्थितासीत्। तस्य रक्षणार्थं स्वर्गीयः हलालूराममीनपालनामकः पुरुषः नवम्बर्–मासस्य चतुर्दशे दिने 1939 तमे वर्षे अत्र मन्दिरनिर्माणं कृतवान्। ततोऽनन्तरं भक्तजनाः नियमितरूपेण आगच्छन्ति स्म। मन्दिरनिर्माणानन्तरं ग्रामस्य वरिष्ठैः कार्तिकपूर्णिमायां मडाई–महोत्सवस्य आरम्भः कृतः। एवं सा परम्परा अष्टाशीत्यधिकवर्षाणि यावत् प्रवहति।

वर्षे वर्षे वर्धमानः शिवलिङ्गः अपि अत्र दृश्यते। मन्दिरस्य गर्भगृहे रत्नेश्वरमहादेवेन सह माता पार्वती अपि प्रतिष्ठिता अस्ति। जोहनपालः, पुष्कर्यादवः, शेखरकुमारश्च उक्तवन्तः यत् सूर्यस्य प्रथमकिरणः रत्नेश्वरमहादेवं स्पृशति। रत्नेश्वरमहादेवस्य शिवलिङ्गः अपि वर्षे वर्षे आकारेण वर्धते इति बहवः भक्ताः तं चमत्काररूपेण स्वीकरोति।

पूर्णिमायां श्रद्धालवः प्रभाते एव मन्दिरस्य पार्श्वे स्थिते तडागे स्नानं कृत्वा रत्नेश्वरमहादेवं सम्पूज्य पूजाऽर्चनां कृतवन्तः। मन्दिरे भक्तानां अनवरतं आगमनं प्रवर्तमानम् आसीत्। पूर्णिमायां रत्नेश्वरमहादेवस्य विशेषपूजा, भोगः, श्रृङ्गारः, महाआरती च सम्पन्नाः। तेन सह अन्ये विविधाः धार्मिककार्यक्रमाः अपि आयोजिताः।

---------------

हिन्दुस्थान समाचार