Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 05 नवंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातःकाले गुरुनानकजयंती तथा प्रकाशपर्व अवसरं प्रति समस्तभारतीयजनान् अभिनन्दनानि अदादात्। सः स्वस्य X नामके सञ्चारमाध्यमे लिखितवान् —
श्रीगुरुनानकदेवस्य जीवनं शिक्षाश्च शाश्वतज्ञानरूपेण मानवतायाः पथप्रदर्शनं कुर्वन्ति। तस्य करुणा, समानता, विनम्रता, सेवा च उपदेशाः अतिप्रेरणादायकाः। अस्य प्रकाशपर्वणि हार्दिकाः शुभकामनाः। तस्य दिव्यज्योतिः सर्वदा अस्माकं ग्रहं प्रकाशयतु।
प्रधानमन्त्री महोदयः तत्रैव X माध्यमे देवदीपावली इत्यस्यापि शुभाशंसां दत्तवान्। लिखितवान् च —
देशस्य सर्वेभ्यः स्वजनकुटुम्भेभ्यः कार्तिकपूर्णिमायाः देवदीपावल्याः च कोटिशः शुभाशंसाः। भारतीयसंस्कृत्याः आध्यात्मिकस्य च अस्य दिव्यस्य अवसरस्य प्रभावः सर्वेषां सुखशान्त्यारोग्यसौभाग्यहेतुः भवतु। अस्य पावनस्नानदानपुण्यारत्यर्चनादिभिः परम्परया अस्माकं जीवनं प्रकाशितं भवतु।
प्रधानमन्त्रिणः शुभाशंसां पूर्वं राष्ट्रपत्नी द्रौपदीमुर्मुमहाभागा, लोकसभाध्यक्षः, गृहमन्त्री च अमितशाहः, भारतीयजनतापक्षः च देशवासिनः प्रति गुरु नानकजयंतीमहोत्सवे शुभकामनाः प्रेषितवन्तः।
राष्ट्रपत्नी स्वस्य अधिकृत X माध्यमे लिखितवती —
गुरुनानकजयंतीस्य शुभसन्दर्भे अहं देशे विदेशे च वसत्सु सर्वेषां भारतीयानां, विशेषतः सिखभ्रातॄणां भगिनीनां च, हार्दिकं अभिनन्दनं करोमि।
भारतीयजनतापक्षः अपि लिखितवान् —
सिखधर्मस्य संस्थापकः प्रथमगुरुः श्रीगुरुनानकदेवः, तस्य प्रकाशपर्वणि हार्दिकाः शुभकामनाः।
लोकसभाध्यक्षः ओम् बिरला गुरुनानकजयंतीपूर्वसन्ध्यायां बधां दत्तवान् —
सिखधर्मसंस्थापकः प्रथमपातशाही श्रीगुरुनानकदेवः, तस्य प्रकाशपर्वे हार्दिकाः शुभकामनाः कोटिशः नमनं च। गुरुनानकदेवेन मानवता, समानता, सत्यस्य आदर्शैः जगत् आलोकितम्। तस्य उपदेशैः करुणा, सेवा, सहअस्तित्वस्य भावः समाजे जागृतः।
सः अपि उक्तवान्यत्
गुरुनानकदेवेन धर्मः मानवकल्याणस्य साधनं कृतः। जातिपन्थभेदाद्भ्यः परं मानवतां एकसूत्रे बद्ध्वा तेन कर्मयोगः सत्कर्म च जीवनस्य साररूपे स्थापितम्। तस्य पावनाः शिक्षाः युगयुगानि सत्यप्रेमनिःस्वार्थसेवानां मार्गे अस्मान् प्रेरयन्तु इति प्रार्थये।
गृहमन्त्री अमितशाहः अपि स्वदेशबान्धवान् प्रति प्रकाशपर्वशुभाशंसाः प्रेषितवान् —
विश्वाय समाजाय च शान्तिप्रेमसमानतामानवतायाः च सन्देशदायकः सिखधर्मसंस्थापकः श्रीगुरुनानकदेवः, तस्य प्रकाशपर्वे हार्दिकाः शुभाशंसाः। गुरुनानकदेवेन यत्र भक्तिः जीवनस्य मूलमन्त्रः निरूपिता, तत्रैव अन्यायात्याचारयोः निर्भयता अपि प्रदर्शिता।
अमितशाहेन अपि उक्तम्
सामाजिकसमानतायै लङ्गरपरम्परा आरब्धा, धर्मशालाः च स्थाप्य करुणासंवेदनायाः मार्गः प्रशस्तः कृतः। तस्य आदर्शाः सर्वासु परिस्थितिषु मानवजीवनं सम्यक्पथं दर्शयन्ति।
---------------
हिन्दुस्थान समाचार