Enter your Email Address to subscribe to our newsletters

नवदेहली, 5 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिना बुधवासरे लोकगायिका ‘बिहारकोकिला’ शारदा सिन्हायै तस्याः प्रथमपुण्यतिथौ श्रद्धांजलिः अर्पिता। प्रधानमन्त्रिणा उक्तं यत् शारदा सिन्हाया लोकगीतैः बिहारस्य कला–संस्कृत्योः नवं परिचयः दत्तः, यस्य कारणेन सा नित्यं स्मर्यते। प्रधानमन्त्री मोदी एक्स् इत्यस्मिन् सामाजिकमाध्यमे लिखितवान् — “बिहारकोकिला शारदा सिन्हायाः प्रथमपुण्यतिथौ तस्यै भावभीनी श्रद्धांजलिः। बिहारस्य कलासंस्कृतिं लोकगीतमार्गेण नूतनपरिचयं दत्वा सा सदैव स्मरणीया भविष्यति। महापर्वणः छठ्–सम्बद्धाः तस्याः सुमधुरगीताः सदा जनमानसे निनादयिष्यन्ति।”
गौरतव्यं यत् शारदा सिन्हा बिहारस्य लोकसंस्कृतेः प्रतीकारूपेण मान्यते। तया छठ्–महापर्वसहितानाम् अनेकेषां पारम्परिकानां पर्वाणां विषये अमराः लोकगीताः गायताः, येन सा सर्वत्र राष्ट्रे सुप्रसिद्धा अभवत्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता