जिलाधिकारी प्रधानमंत्रिणः कार्यक्रम स्थलस्य कृतम् औचकनिरीक्षणम्
देहरादूनम्, 5 नवंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी नवेम्बरमासस्य नवमे दिने उत्तराखण्डराज्यस्य स्थापना-जयंत्याः रजतवार्षिकोत्सवस्य समारोहं प्रति आगमिष्यन्ति। तस्य कार्यक्रमः देहरादूने स्थिते वनअनुसन्धानसंस्थाने (एफ्आर्आइ) भविष्यति।जिलाधिकार
जिलाधिकारी सविन बंसल देहरादून में प्रधानमंत्री के कार्यक्रम स्थल का निरीक्षण करते।


देहरादूनम्, 5 नवंबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी नवेम्बरमासस्य नवमे दिने उत्तराखण्डराज्यस्य स्थापना-जयंत्याः रजतवार्षिकोत्सवस्य समारोहं प्रति आगमिष्यन्ति। तस्य कार्यक्रमः देहरादूने स्थिते वनअनुसन्धानसंस्थाने (एफ्आर्आइ) भविष्यति।जिलाधिकारी बुधवासरस्य प्रातःकाले एव प्रधानमन्त्रिणः कार्यक्रमस्य सज्जापरिस्थितिं निरीक्षितुम् कार्यक्रमस्थलं एफ्आर्आइ इत्यत्र आगत्य आकस्मिकपरीक्षणं कृतवान्।

धामीसरकारा राज्यस्थापनादिवसस्य रजतजयंतीसमारोहं भव्यं कर्तुं प्रयत्नशीलाऽस्ति।जिलाधिकारी सविनबंसलः अद्य प्रातः पञ्चवादने त्रिंशदधिके समये आयोजनस्थले एफ्आर्आइ आगत्य तयारीणां आकस्मिकपरीक्षणं कृत्वा आवश्यकान् निर्देशान् दत्तवान्।

मुख्यमन्त्री स्वयं अस्य कार्यक्रमस्य तयारीणां निरीक्षणं कुर्वन्ति। सः मुख्यमन्त्री धामी तस्मात् पूर्वं नवेम्बरमासस्य तृतीये दिने अपि कार्यक्रमस्थलं गत्वा सज्जाविषये विवरणं प्राप्तवान्।

उल्लेखनीयं यत् धामीसर्वकारः उत्तराखण्डराज्यनिर्माणस्य पञ्चविंशतिवर्षपूर्त्यर्थं रजतजयंतीं आचरति। तस्याः अन्तर्गते उत्तराखण्डविधानसभायाः विशेषसत्रमपि आयोजितम्, यं राष्ट्रपतिः द्रौपदीमुर्मुः अपि सम्बोधितवती आसीत्।

हिन्दुस्थान समाचार