पश्चिम चंपारणे प्रियंका गांधिनो यात्रायाम् उत्पन्नो जनसंमर्दः, प्रियंका कथितवती-बिहारे परिवर्तते नूतनम् आरप्स्यते
बेतिया, 5 नवंबरमासः (हि.स.)।बिहारविधानसभाचुनावसन्दर्भे बुधवासरे चनपटियाविधानसभाक्षेत्रे भारतीयकांग्रेसपक्षस्य राष्ट्रियमहासचिवा प्रियंका गाँधी वाड्रा इत्यस्याः जनसभायाम् अपारजनसमूहः समागतः। प्रियंकायाः आगमनसमये समग्रं मैदानं “परिवर्तनक्रान्तेः शङ्ख
पश्चिम चंपारण में प्रियंका गांधी का जनसैलाब, परिवर्तन की क्रांति का शंखनाद


बेतिया, 5 नवंबरमासः (हि.स.)।बिहारविधानसभाचुनावसन्दर्भे बुधवासरे चनपटियाविधानसभाक्षेत्रे भारतीयकांग्रेसपक्षस्य राष्ट्रियमहासचिवा प्रियंका गाँधी वाड्रा इत्यस्याः जनसभायाम् अपारजनसमूहः समागतः। प्रियंकायाः आगमनसमये समग्रं मैदानं “परिवर्तनक्रान्तेः शङ्खनादः” इति घोषैः निनदितं जातम्। सभायां प्रियंकागान्ध्या महागठबन्धनस्य कांग्रेसपक्षीयप्रत्याशी अभिषेक रञ्जनस्य समर्थनार्थं जनान् प्रति मतदानस्य आह्वानं कृतम्, सा च अवदत् यत् अद्य समयः आगतः यदा बिहारराज्ये नूतनपरिवर्तनस्य आरम्भः भविष्यति।

सा अवदत् यत् चनपटियाजनानां अद्य प्रदर्शितं समर्थनं आगामिफलेषु महागठबन्धनस्य प्रचण्डविजयस्य संकेतं ददाति।

प्रियंकायाः वचनानुसारं बिहारराज्यस्य मातृशक्तिः अस्य परिवर्तनस्य महान् आधारभूतबलं भविष्यति। सा विशेषतः नार्यः प्रति अपीलं कृतवती यत् स्वाधिकाराणां, शिक्षायाः, सम्मानस्य च संरक्षणार्थं एकत्रीकृत्य मतदानं कुर्वन्तु इति।

अस्मिन्नेव अवसरि कांग्रेसपक्षस्य वरिष्ठकार्यकर्तारः कम्युनिष्टनेता ओमप्रकाशक्रान्तिः तथा पूर्वसांसदः मदनमोहनतिवारी इत्येतौ अपि मंचे उपस्थितौ आस्ताम्। उभयोरपि नेतयोः उक्तं यत् प्रियंकागान्धिनः एषः जनसमर्थनकार्यक्रमः महागठबन्धनस्य उत्साहवर्धकः भविष्यति।

जनसभायां सहस्रसंख्यकाः जनाः उपस्थिताः आसन्, ये महागठबन्धनस्य च अभिषेक रञ्जनस्य च पक्षे घोषान् उद्घोषयन्तः आसन्। समग्रं चनपटियाक्षेत्रं “रोजगार, शिक्षा, न्याय” इत्येतानां विषयेषु एकसमानदृष्ट्या संयुक्तं दृष्टम्। एषा ऐतिहासिकसभा आगामिचुनावपरिणामानां दिशं निश्चयेन निर्दिष्टवती।

हिन्दुस्थान समाचार