Enter your Email Address to subscribe to our newsletters

- नलबाड़्याः श्री श्री हरिमंदिरे शुभारब्धं 92तमः ऐतिहासिक रास महोत्सवः
नलबाड़ी (असमः), 05 नवम्बरमासः (हि.स.)।नलबारीनगरस्थे ऐतिहासिके श्रीश्रीहरिमन्दिरे बुधवासरादारभ्य त्रयोदशदिनात्मकैः बहुविधरङ्गारम्यकार्यक्रमैः सह रासमहोत्सवस्य शुभारम्भः अभवत्। अस्य वर्षस्य रासमहोत्सवे विख्यातगायकस्य जुबिन् गर्ग इत्यस्य विशेषश्रद्धाञ्जलिः दीयते स्म, यस्य कृते हरिमन्दिरसमित्या द्विपञ्चाशत् पादप्रमाणिका गिटारस्य प्रतीकप्रतिमा निर्मिता अस्ति। महोत्सवे पुतलारासः च जीवतरासः च उभयोरपि आयोजनं भविष्यति।
महोत्सवस्य उद्घाटनं अस्मिन् असमराज्यस्य मन्त्रिणा तथा हरिमन्दिरसमितेः अध्यक्षेन जयन्तमल्लबरुवेण ध्वजारोहणक्रियया कृतम्। ततः द्वानवत्यधिकं (९२) रासमहोत्सवस्य अवसरं चिह्नयन्तः द्वानवत्युत्तङ्कानि पताकानि फालितानि। सायं समये रङ्गारम्यसंस्कृतिकशोभायात्रया मुख्यातिथीनां स्वागतं कृतम्। उद्घाटनसमारोहे मुख्यातिथिरूपेण बरपेटासत्रस्य वृद्धसत्राधिकारिणः डॉ॰ बाबुलचन्द्रदास उपस्थिताः आसन्।
रासमहोत्सवे पञ्च भ्रमणशीलनाट्यसमूहाः स्वस्वनाट्यप्रदर्शनानि करिष्यन्ति। तथा ग्रन्थमेला, व्यापारमेला, नलबैरहाट इत्येतेऽपि आयोज्यन्ते। मृन्मयैः विद्युतमूर्तिभिश्च अलङ्कृतानि षष्ट्यधिकानि स्थळानि सन्ति, यत्र भगवान्श्रीकृष्णस्य जीवनस्य विविधप्रसङ्गाः प्रदर्श्यन्ते। अनेन कारणेन एषः रासमहोत्सवः अस्य प्रदेशस्य सर्वात्यधिकं मनोहरः उत्सवः जातः।
-----------------
हिन्दुस्थान समाचार