एसआईआर : बंगाले प्रथम दिने 18 लक्ष मतदातॄन् यावत् प्रपत्रम्
कोलकाता, 05 नवंबरमासः (हि.स.)।पश्चिमबङ्गराज्ये निर्वाचनआयोगेन विशेषगहनपुनरीक्षणस्य (एस्‌आइआर्) प्रथमचरणस्य आद्यदिने एव मंगलवाररात्रिपर्यन्तं गृहात् गृहं गत्वा समग्रे राज्ये अष्टादशलक्षाधिकेभ्यः मतदातृभ्यः एन्यूमरेशनफॉर्म वितरिताः। मुख्यनिर्वाचनाधिक
एसआईआर


कोलकाता, 05 नवंबरमासः (हि.स.)।पश्चिमबङ्गराज्ये निर्वाचनआयोगेन विशेषगहनपुनरीक्षणस्य (एस्‌आइआर्) प्रथमचरणस्य आद्यदिने एव मंगलवाररात्रिपर्यन्तं गृहात् गृहं गत्वा समग्रे राज्ये अष्टादशलक्षाधिकेभ्यः मतदातृभ्यः एन्यूमरेशनफॉर्म वितरिताः। मुख्यनिर्वाचनाधिकारिणः (सीईओ) कार्यालयेन प्रकाशिते निवेदने उक्तं यत् “गृहसंक्रमणकार्यक्रमस्य आद्यदिने अष्टादशलक्षाधिकेभ्यः मतदातृभ्यः द्वितीयप्रतिलिपिरूपेण एन्यूमरेशनफॉर्माः प्रदत्ताः, सर्वाणि च कार्याणि नियोजितकार्यक्रमानुसारमेव सुचारुरूपेण प्रवर्तन्ते।”

राज्ये समग्रे अस्यां पुनरीक्षणक्रियायां अस्यकालस्य अस्यांशे ८०,६८१ (अष्ट्युत्तराष्टसहस्रं षष्ट्यधिकं एकं) बूथस्तरीयअधिकारीणः (बीएलओ) नियुक्ताः सन्ति। तथैव राष्ट्रीयराज्यस्तरीयमान्यतान्वितराजनीतिकदलानां बूथस्तरीयप्रतिनिधीनां (बीएलए) संख्या त्रिषष्टिसहस्राधिकं वर्तते। जिलानिर्वाचनाधिकाऱिणः सर्वेभ्यः दलभ्यः प्रति पुनरपि आह्वानं कृतवन्तः यत् प्रत्येकबूथे अधिकतमं एकं बीएलए नियुक्तव्यः।

वर्तमानसमये पश्चिमबङ्गे सप्तकोट्यधिक–षट्षष्टिलक्ष–सप्तत्रिंशद्‌सहस्र–पञ्चविंशतिः (७,६६,३७,५२९) पञ्जीकृतमतदातारः सन्ति। राज्यस्य २९४ विधानसभाक्षेत्रेषु एतेषां सर्वेषां मतदातॄणां प्रति द्वितीयप्रतिलिपिरूपेण एन्यूमरेशनफॉर्मप्रेषणकार्यं प्रवृत्तम्। ये मतदातारः द्विसहस्रद्वयस्य अन्तिमविस्तृतपुनरीक्षणे नामगणने स्थिताः आसन्, तेषां केवलं आवश्यकविवरणं प्रपूर्य प्रपत्रं प्रस्तुतव्यः।

एतस्मिन् मध्ये निर्वाचनआयोगस्य त्रिसदस्यीयकेन्द्रीयदलम् नवम्बरमासस्य पञ्चमात् अष्टमदिनपर्यन्तं उत्तरबङ्गस्य कूचबिहार–जलपाईगुडी–अलीपुरद्वार–जिलान् सन्दर्श्य एस्‌आइआर् प्रगतेः समीक्षणं करिष्यति। अस्य भ्रमणकाले पश्चिमबङ्गस्य मुख्यनिर्वाचनाधिकारी मनोजकुमार अग्रवाल अपि तेन सह भविष्यति।

------

हिन्दुस्थान समाचार