कार्तिक पूर्णिमायां स्वर्णरेखा, खरकई कारो इति नद्योः घट्टेषु सहस्र श्रद्धालवोऽकुर्वन् अवगाहम्
पूर्वी सिंहभूमम् 5 नवंबरमासः (हि.स.)।कार्तिकपूर्णिमायाः पावने अवसरः बुधवासरे कोल्हानप्रदेशे श्रद्धाभक्त्योः अद्भुतः संगमः द्रष्टुं लब्धः। पूर्वसिंहभूम् पश्चिमसिंहभूम् सरायकेलाखरसावां च जिलेषु नद्याः तीरेषु प्रभातसमये एव श्रद्धालूनां महती भीर् अभवत्
आस्था की डूबकी


पूर्वी सिंहभूमम् 5 नवंबरमासः (हि.स.)।कार्तिकपूर्णिमायाः पावने अवसरः बुधवासरे कोल्हानप्रदेशे श्रद्धाभक्त्योः अद्भुतः संगमः द्रष्टुं लब्धः। पूर्वसिंहभूम् पश्चिमसिंहभूम् सरायकेलाखरसावां च जिलेषु नद्याः तीरेषु प्रभातसमये एव श्रद्धालूनां महती भीर् अभवत्। सूर्योदयात् पूर्वमेव भक्तजनाः शीतले जले स्नानं कृत्वा भगवानं विष्णुं, भगवानं शिवं, मातरं गङ्गां च आराधनायां लीनाः अभवन्।

पूर्वसिंहभूमजिलामुख्यालये जमशेदपुरे द्विमुखसंगमस्थले, यत्र स्वर्णरेखा खरकई च नद्योः संगमः भवति, सहस्रशः श्रद्धालवः आगतवन्तः। ब्रह्ममुहूर्तात् आरभ्य घाटेषु स्नानार्थिनां दीर्घाः कताराः दृश्यन्ते स्म। स्त्रियः पुरुषाः बालकाः च पारम्परिकवस्त्रैः भूषिताः पूजां जपं दीपदानं च कुर्वन्तः दृश्यन्ते स्म। स्नानं कृत्वा भक्ताः भगवानं विष्णुं शिवं च पूजयित्वा तिलचावलफलवस्त्रधान्यानां च दानं कृत्वा पुण्यम् अर्जितवन्तः।

श्रूयते यत् कार्तिकपूर्णिमादिने पवित्रनद्यां स्नानात् सर्वपापविनाशः भवति, चिरकालगङ्गास्नानस्य फलमपि लभ्यते।

पश्चिमसिंहभूमजिलस्य गुवाबाजारप्रदेशे कारो नदीतीरेऽपि श्रद्धालूनां समुद्रवत् समुदायः अभवत्। प्रातः त्रयोदशवेलायामेव भक्ताः नदीतीरं गत्वा स्नानं पूजां च कर्तुं आरब्धवन्तः। स्त्रियः केलपत्रकागजादिभिः निर्मितासु नावत्सु दीपान् प्रज्वाल्य नदीं प्रति प्रवाहितवन्त्यः, स्वकुटुम्बसमाजदेशस्य च कल्याणार्थं प्रार्थनां च कृतवत्यः।

स्नानात् अनन्तरं श्रद्धालवः कुसुमघाटस्थितं शिवमन्दिरं प्राप्तवन्तः, यत्र ते कतारबद्धाः सन्तः भगवानं शिवं प्रति दुग्धं बिल्वपत्रं गङ्गाजलं च अर्पितवन्तः। मन्दिरपरिसरः “हर हर महादेव” “जय श्री हरि” इत्येताभ्यां घोषाभ्यां गुञ्जमानः अभवत्।

पण्डितः आर्.के. मिश्रनामकः उक्तवान् यत् विष्णुपुराणे निर्दिष्टं यत् कार्तिकमासे भगवान् विष्णुः योगनिद्रातः प्रबुध्यते। अतः अस्मिन् मासे स्नानपूजादानपुण्यानां विशेषं महत्त्वं भवति। सः उक्तवान् यत् अस्य कालस्य धार्मिककर्माणि जीवने सुखशान्तिसम्पदः जनयन्ति।

कार्तिकपूर्णिमा या त्रिपुरारीपूर्णिमा इति प्रसिद्धा, अस्यां वर्षे नवेम्बरमासस्य पञ्चमे दिने आचर्यते। धार्मिकमान्यतानुसारं एषः दिवसः देवतानां विजयाय असुरत्रिपुरासुरवधस्मरणाय च समर्प्यते। तस्मिन् दिने भगवान् शिवः त्रिपुरासुरं संहृतवान्, अत एव अस्य नाम त्रिपुरारीपूर्णिमा इति प्रसिद्धम्।

सुरक्षाव्यवस्थायै प्रशासनतः घाटेषु विशेषव्यवस्थाः कृता आसन्। पोलिसबलानि स्वयंसेवकाश्च श्रद्धालूनां निर्देशनं यातायातनियन्त्रणं शौचव्यवस्थां च अधिष्ठितवन्तः। अनेकाः सामाजिकसंस्थाः प्रसादवितरणं जलोपचारं प्राथमिकचिकित्सां च व्यवस्थापितवन्तः।

---------------

हिन्दुस्थान समाचार