मुख्यमंत्री योगी नगर निगमस्य आपणिकेभ्यः अददात् महत् रक्षणम्
पहले पुनर्वासित किए जाएं कचहरी बस स्टेशन के पास के दुकानदार, फिर हो सड़क चौड़ीकरण : मुख्यमंत्री
मुख्यमंत्री योगी नगर निगमस्य आपणिकेभ्यः अददात् महत् रक्षणम्


अधिकारिभिः सह समीक्षोपवेशने मुख्यमंत्रिणा दत्तो निर्देशः

गोरखपुरम्, 5 नवंबरमासः (हि.स.)।मुख्यमंत्रिणा योगिना आदित्यनाथेन कचहरीबसस्थानकस्य समीपे नगरनिगमस्य विक्रेतॄणां प्रति महान् उपशमः प्रदत्तः। तेन् प्रशासननगरनिगमाधिकारिभ्यश्च उक्तं यत्, मार्गविस्तारकार्ये पूर्वं तत्र प्रभाविताः विक्रेतारः अन्यत्र सुयोजितं पुनर्वासं लभेरन् इति सुनिश्चितं क्रियताम्। अधिकारीन् प्रति आदेशः दत्तः यत्, पुनर्वासनं यावत् न सम्पन्नं भवेत्, तावत् कस्यापि विक्रेतुः दुकानं न विध्वंस्यताम्।

मुख्यमंत्री मङ्गलवासरे सायं गोरखनाथमन्दिरे अधिकारिभिः सह विकासकार्यानि च, विधिःव्यवस्था च इत्येतयोः विषये समीक्षा करोतिः आसन्। तस्मिन् सत्रे सः जनपदे नगरे च प्रचलितानां विकासपरियोजनानां प्रगतेः विषये सूचनाम् अलभत।

नगरस्य छात्रसंघचौराहात् अम्बेडकरचौराहं प्रति, ततः शास्त्रीचौकं यावत् मार्गविस्तारपरियोजनायां चर्चां कुर्वन् मुख्यमंत्री उक्तवान् यत्, कचहरीबसस्थानकस्य समीपे नगरनिगमस्य ये विक्रेतारः सन्ति, तेषां पुनर्वासनं यावत् न भवेत्, तावत् तेषां दुकानानि न तोड्यानि। पुनर्वासनार्थं नगरनिगमाधिकारिभ्यः निर्देशः दत्तः यत्, प्रभावितविक्रेतॄणां कृते उत्तमे स्थले नूतनदुकानव्यवस्था क्रियताम्।

सभायां मुख्यमंत्री विकासकार्यानि शीघ्रं प्रवर्तयितुं तथा परियोजनासु उत्पन्नानां बाधानां निवारणाय अपि आदेशं दत्तवान्। तेन उक्तं यत्, यासु परियोजनासु कार्यं प्रवर्तते, तासां वरिष्ठाधिकारी नियमितं निरीक्षणं कुर्वन्तु।

मुख्यमंत्री उक्तवान् यत्, नगरे सुलभयातायातव्यवस्था सुनिश्चित्या सर्वे आवश्यकोपायाः क्रियन्ताम्। जनतायै यातायातजामस्य समस्यात् मोक्षणं लभेत। सः नगरदेहातयोः प्रदेशयोः पुलिसपर्यटनायां निरन्तरं ध्यानं दातुं अपि निर्देशं दत्तवान्।

---------------

हिन्दुस्थान समाचार