सुधाकण्ठः डॉ. भूपेनहजारिकायाः चतुर्दश्याम् पुण्यतिथौ सर्वत्र असमराज्ये श्रद्धाञ्जलिकार्यक्रमाः आयोजिताः
गुवाहाटी, 05 नवम्बरमासः (हि.स.)। असमराज्यस्य सांस्कृतिककार्यनिदेशालयस्य पक्षतः सुधाकण्ठस्य ‘भारतरत्न’ डॉ. भूपेनहजारिकायाः चतुर्दश्यां पुण्यतिथौ राज्यभरि श्रद्धाञ्जलिसभाः आयोज्यन्ते। मुख्यः कार्यक्रमः जालुकबाड्यां स्थिते समन्वयक्षेत्रे सम्पद्यते, यत
Dr. Bhupen Hazarika डॉ भूपेन हजारिका


गुवाहाटी, 05 नवम्बरमासः (हि.स.)। असमराज्यस्य सांस्कृतिककार्यनिदेशालयस्य पक्षतः सुधाकण्ठस्य ‘भारतरत्न’ डॉ. भूपेनहजारिकायाः चतुर्दश्यां पुण्यतिथौ राज्यभरि श्रद्धाञ्जलिसभाः आयोज्यन्ते। मुख्यः कार्यक्रमः जालुकबाड्यां स्थिते समन्वयक्षेत्रे सम्पद्यते, यत्र संगीतसम्राटे पुष्पाञ्जलिः अर्प्यते।

तेन सह नगरस्य लताशिल-क्रीडाक्षेत्रे अपि विशेषः कार्यक्रमः आयोजितः, यस्मिन् डॉ. हजारिकायाः लोकप्रियगीतानां प्रस्तुतीकरणं क्रियते। विशेषतः तस्य प्रसिद्धं गीतं — “मानुहे मानुहर बाबे” — गाय्यते।

गौहाटीस्थयोः अस्योर्योः प्रमुखयोः आयोजनयोः समांतररूपेण राज्यस्य सर्वेषु जिलेषु, जिलाप्रशासनस्य सहयोगेन स्मृतिसमारोहाः सम्पद्यन्ते। बिलासीपारा, गोलकगञ्ज, रंगिया, कलियाबर, रोहा, बिहाली, गहपुर, जोनाई, मार्घेरिटा, डिमौ, नाजिरा, तिताबर, बोकाखात, सिपाझार, दलगांव, डिमोरिया, ख्वाङ्ग, टिङ्खाङ्ग, नाहरकटिया इत्यादिषु उपजनपदे अपि कार्यक्रमाः प्रचलन्ति।

एतेषु सर्वेषु आयोजनेषु स्थानीयविधायकाः, नगरपालिका-अध्यक्षाः, जिलाउपायुक्ताः, विविधगणमान्यव्यक्तयः च मुख्यातिथिरूपेण उपस्थिताः भूत्वा सुधाकण्ठस्य अमरां स्मृतिं प्रणमन्ति।

-------

हिन्दुस्थान समाचार / अंशु गुप्ता