ऑल् इण्डिया ओपन् फिदे-रेटिङ् शतरंज-प्रतियोगितायाः शुभारम्भः
पश्चिमीसिंहभूमम्, 5 नवंबरमासः (हि.स.)। जनपदशतरञ्जसंघस्य तत्वावधानतः “रूंगटा-सीमेंट ऑल् इण्डिया ओपन् फिदे-रेटिङ् शतरञ्ज-प्रतियोगितायाः” शुभारम्भः बुधवासरे अरवाल्-बैंक्विट्-हॉल् मध्ये अभवत्। कार्यक्रमस्य उद्घाटनं मुख्यातिथिना डी.आई.जी. अनुरञ्जन-किस्प
रुंगटा सीमेंट ऑल इंडिया ओपन फिदे रेटिंग शतरंज प्रतियोगिता का शुभारंभ


पश्चिमीसिंहभूमम्, 5 नवंबरमासः (हि.स.)। जनपदशतरञ्जसंघस्य तत्वावधानतः “रूंगटा-सीमेंट ऑल् इण्डिया ओपन् फिदे-रेटिङ् शतरञ्ज-प्रतियोगितायाः” शुभारम्भः बुधवासरे अरवाल्-बैंक्विट्-हॉल् मध्ये अभवत्। कार्यक्रमस्य उद्घाटनं मुख्यातिथिना डी.आई.जी. अनुरञ्जन-किस्पोट्टा, उप-पुलिस-अधिक्षकेन (एस.डी.पी.ओ.) बहाम् टूटी, संघस्य अध्यक्षेन मुकुन्द-रूंगटा, संरक्षकाभ्यां दीपेन्द्र-प्रसाद-साव-नितिन्-प्रकाशाभ्यां, डॉ. विजय-मून्दडा, सचिवेन बसन्त-खण्डेलवाल तथा सदर-थान-प्रभारी तरुण-कुमार इत्येभिः संयुक्ततया दीपप्रज्वलनेन कृतम्।

कार्यक्रमस्य आरम्भे अध्यक्षः मुकुन्द-रूंगटा अतिथीन् स्वागतं कृत्वा संघस्य गतिविधिषु अवगतिं दत्तवान्। डॉ. विजय-मून्दडा उक्तवान् यत् चाईबासा-नगरे अपि शीघ्रमेव चेन्नै-नगरस्य सदृशाः उत्कृष्टाः शतरञ्ज-क्रीडकाः सज्जा भविष्यन्ति। मुख्यातिथिः अनुरञ्जन-किस्पोट्टा क्रीडकेभ्यः राष्ट्रीय-अंतरराष्ट्रीय-स्तरयोः सफलतायै बधां दत्तवान्।

संघस्य सचिवः बसन्त-खण्डेलवाल उक्तवान् यत् एषा चाईबासा-नगरे आयोजिताः षष्ठी फिदे-रेटिङ्-प्रतियोगिता अस्ति। प्रथमायां प्रतियोगितायां १०८ प्रतिभागिनः आसन्, इदानीं तु ३४५ क्रीडकाः सहभागिनः सन्ति। मंच-परिचालनं जयदेव-चन्द्र-त्रिपाठिना कृतम्। बुधवासरे द्वौ चक्रौ स्पर्धयोः खेलेताम्। प्रथमचक्रस्य उद्घाटन-चालं लक्ष्य-अग्रवालः (सी.ए. अन्तिमपरीक्षायां ऑल् इण्डिया रैंक् १४) कृत्वा आरब्धवान्, द्वितीयचक्रस्य चालस्य उद्घाटनं रोटरी-क्लब्-चाईबासा-अध्यक्षेन विकास-दौड़राजका कृतम्।

द्विचक्र-समाप्त्यां परं दिल्ली-प्रदेशस्य अन्ताराष्ट्रिय-मास्टर् आर्यनवार्ष्णेय, बंगालप्रदेशस्य शुभायन-कुण्डू, बिहारप्रदेशस्य कुमारगौरव इत्येते सहितं प्रायेण सप्ततिः क्रीडकाः द्वाभ्यां अङ्काभ्यां सह शीर्षस्थाने आसन्। प्रमुखेषु मुकाबलेषु आर्यनवार्ष्णेय राघवेन्द्रगुप्तं, कुमारगौरव आकाशविश्वासं, मुखर्जी कृष्ण-कुण्डनं, रोहनविजयशाण्डिल्य अजीतकुमार-साहूं च पराजितवन्तः।

अस्मिन् अवसरे अनिलखिरवालः, पवनखिरवालः, संजयचौबे, शालिनीसराफ, चंचलासराफ, चन्दा-अग्रवाल, अनिलदौड़राजका, वेदांत-अग्रवाल इत्यादयः अन्ये अपि उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता