संभलस्य सिसौना डाण्डा गङ्गा-मेलायाम् द्विलक्षाधिकाः श्रद्धालवः कृतवन्तः आस्थायाः अवगाहनम्
संभलम्‌, 05 नवम्बरमासः (हि.स.)। संभल-जनपदे कार्तिकपूर्णिमा-मेलने द्विलक्षाधिकाः श्रद्धालवः ब्रह्ममुहूर्ते आस्थया सह गङ्गायां स्नानं कृतवन्तः। ते मातरं गङ्गां प्रार्थ्य मनःकामनासिद्धिं याचितवन्तः। अमरोहायाः तिग्री-मेलस्य सदृशं संप्रति संभलेऽपि गङ्गा
फोटो


फोटो


फोटो


फोटो


संभलम्‌, 05 नवम्बरमासः (हि.स.)। संभल-जनपदे कार्तिकपूर्णिमा-मेलने द्विलक्षाधिकाः श्रद्धालवः ब्रह्ममुहूर्ते आस्थया सह गङ्गायां स्नानं कृतवन्तः। ते मातरं गङ्गां प्रार्थ्य मनःकामनासिद्धिं याचितवन्तः। अमरोहायाः तिग्री-मेलस्य सदृशं संप्रति संभलेऽपि गङ्गा-मेलः प्रवर्तते।

गङ्गास्नानार्थम् आगतानां लक्षानां श्रद्धालूनां सुरक्षायै गङ्गाघाटेषु आरक्षकाः तथा पी॰ए॰सी॰ दलः नियुक्तः आसीत्। तदर्थं निरीक्षणार्थं सी॰सी॰टी॰वी॰ यन्त्राणि अपि संस्थापितानि आसन्।

बुधवासरे संभलजनपदस्य गुन्नौर-तहसीलान्तर्गतग्रामे सिसौना-डाण्डा-नाम्नि स्थले जनपद-पंचायतयस्य पक्षेण कार्तिकपूर्णिमा-मेलस्य आयोजनं कृतम्। लक्षसंख्यकाः श्रद्धालवः गङ्गायां प्रथमं स्नानं कृत्वा विधिविधानपूर्वकं पूजा-अर्चनां च अकुर्वन्। मेले स्वच्छता, सुरक्षा, दीपप्रकाशादिकानि आवश्यकव्यवस्थाः सम्यक् कृताः आसन्। श्रद्धालवः सांस्कृतिककार्यक्रमाणामपि आनन्दं प्राप्नुवन्। राजघाटे साधमढीघाटे च गङ्गास्नानार्थं महतः जन-समूहः उपस्थितः आसीत्। हनुमानस्य, मातुः वैष्णोदेव्याः, श्रीबांकेबिहारीस्य च देवालयेषु रूपप्रदर्शनम् अपि कृतम्, यत् रात्रौ प्रकाशदीपैः शोभमानाः आसन्।

ग्रामस्य ब्यौरायाः रामभरोसे यादवः उक्तवान् यत् प्रशासनस्य पक्षतः अयं मेलः गतपञ्च-षड् वर्षात् आयोज्यते। सः सर्वकारं प्रति क्षेत्रे दृढ-घाटस्य निर्माणार्थं याचितवान्, येन सुरक्षा-व्यवस्था श्रेष्ठा स्यात्।

श्रद्धालुः प्रदीपकुमारः उक्तवान् यत् अत्र उत्तमः मेलः व्यवस्थापितः अस्ति, सर्वकारेण सुरक्षा-स्वच्छतयोः विशेषं ध्यानं दत्तम्। तेन उक्तं यत् पूर्वम् अयं ग्राम्य-मेलः आसीत्, अधुना तु एतत् नगर-मेलः अभवत्।

गङ्गा-मेलार्थं जनपध-पंचायतेन 32 सी॰सी॰टी॰वी॰ यन्त्राणि, वॉच्-टावर्, मोटर्-नौका, 30 जलनिमग्नकाः च नियुक्ताः आसन्। आरक्षक-पक्षतः अस्थायी-स्थानं, अग्निशमन-विभागः, पी॰ए॰सी॰-दलः च तत्र उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता