उपराष्ट्रपतिरद्य छत्तीसगढ़े 'महतारी वंदन योजनायाः' 21तमो राशिः प्रेषयिष्यते
-69 लक्षात् अधिकमहिलानां कोषे ऑनलाइनमाध्यमेन स्थानांतरितः करिष्यते 647.28कोटिरूप्यकाणां राशिः रायपुरम्, 5 नवंबरमासः (हि.स.)। उपाध्यक्ष सी.पी. राधाकृष्णन बुधवासरे छत्तीसगढसर्वकारस्य महतरीवन्दनयोजनायाः ६९ लक्षाधिकमहिलालाभार्थिभ्यः योजनायाः २१ किस्तर
राज्यपाल रमेन डेका उपराष्ट्रपति सी.पी. राधाकृष्णन का माना विमानतल पर स्वागत करते


-69 लक्षात् अधिकमहिलानां कोषे ऑनलाइनमाध्यमेन स्थानांतरितः करिष्यते 647.28कोटिरूप्यकाणां राशिः

रायपुरम्, 5 नवंबरमासः (हि.स.)। उपाध्यक्ष सी.पी. राधाकृष्णन बुधवासरे छत्तीसगढसर्वकारस्य महतरीवन्दनयोजनायाः ६९ लक्षाधिकमहिलालाभार्थिभ्यः योजनायाः २१ किस्तरूपेण ₹६४७ कोटि २८ लाख ३६ हजार ५०० राशिं विमोचयिष्यति। उपराष्ट्रपतिराधाकृष्णनस्य रायपुरस्य स्वामी विवेकानन्दविमानस्थानके मंगलवासरे रात्रौ आगमनसमये राज्यपालः रमेन् डेका मुख्यमन्त्री विष्णुदेवसाई च पुष्पगुच्छेन तस्य हार्दिकं स्वागतं कृतवन्तौ।

इस अवसर पर विधानसभा अध्यक्ष डॉ. रमण सिंह, उपमुख्यमंत्री अरुण साव, वनमंत्री केदार कश्यप, विधायक किरणसिंह देव सहित अन्य जनप्रतिनिधिभिः वरिष्ठाधिकारिभिः अपि उपराष्ट्रपतिराधाकृष्णनस्य स्वागतं कृतम्।

छत्तीसगढ-सर्वकारः महिलानां आर्थिकसशक्तिकरणाय, स्वावलम्बी-करणाय च महतरीवन्दनयोजनां कार्यान्वितं कुर्वन् अस्ति । अस्याः योजनायाः अन्तर्गतं लाभार्थिनः महिलाः ₹१,००० मासिकसहायतां प्राप्नुवन्ति । लाभार्थीमहिलानां कृते २० किस्तेषु कुलम् ₹१३,०२४ कोटि ४० लक्षं वितरितम् अस्ति। अद्य ६४७.२८ कोटिरूप्यकाणां २१ तमे किस्तस्य विमोचनानन्तरं एतत् आकङ्कणं १३,६७१ कोटि ६८ लक्षरूप्यकाणि यावत् वर्धते।

---------------

हिन्दुस्थान समाचार