डब्लूटीएफ अन्तिमप्रतियोगिता - कोकोगॉफ् इत्यस्मिन् स्पर्धायां पाओलीनीं पराजित्य ताम् प्रतियोगितातः निष्कासिता
रियाद्, 5 नवम्बरमासः (हि.स.)। संरक्षिकाविजेत्री अमेरिकादेशस्य कोकोगॉफ् नाम्नी क्रीडिका मङ्गलवासरे अद्भुतं प्रदर्शनं कृत्वा इटलीदेशीया जैस्मिन् पाओलीनीं ६–३, ६–२ इत्यनेन अङ्केन विजित्य WTA अन्तिमप्रतियोगितायां स्वस्य प्रथमजयम् अर्जितवती। एतस्मिन् व
अमेरिकी टेनिस खिलाड़ी कोको गॉफ


रियाद्, 5 नवम्बरमासः (हि.स.)।

संरक्षिकाविजेत्री अमेरिकादेशस्य कोकोगॉफ् नाम्नी क्रीडिका मङ्गलवासरे अद्भुतं प्रदर्शनं कृत्वा इटलीदेशीया जैस्मिन् पाओलीनीं ६–३, ६–२ इत्यनेन अङ्केन विजित्य WTA अन्तिमप्रतियोगितायां स्वस्य प्रथमजयम् अर्जितवती। एतस्मिन् विजये पाओलीनी अपि प्रतियोगितातः बहिर्गता।

एकविंशतिवर्षीया अमेरिकनी गॉफ् पूर्वस्पर्धायां स्वदेशिनी जेसिकापेगुलाया विरुद्धं सप्तदश (१७) द्विगुणदोषान् कृतवती किन्तु अस्यां स्पर्धायां केवलं त्रयः एव दोषाः अभवन्। सा सम्पूर्णक्रीडां स्ववशं कृतवती।

गॉफ् इत्यस्याः विजयानन्तरं उक्तम् —

“अहं जानामि यत् अस्यां प्रतियोगितायां स्थातुं एषः विजयः अत्यावश्यकः। यदि अहं पराजिता अभवम्, तर्हि अहं प्रतियोगितात् निष्कासिता स्याम्।”

प्रथमचरणे गॉफ् केवलं दशकलासु ३–० इत्यस्याम् अग्रतां प्राप्तवती। पाओलीनी नवकलापर्यन्तं यत्नं कृत्वा क्रीडां जेतुम् अशक्ताभवत्, त्रयः ब्रेक्–प्वाइण्ट् अपि रक्षिता:। तथापि गॉफ् उत्तमं प्रतिनिवर्तनं कृत्वा ५–३ इत्यस्याम् अग्रतां प्राप्तवती तथा प्रथमचरणे स्वनाम कृतवती।

द्वितीयचरणे अपि गॉफस्य रणनीतिः फलवती आसीत्। सा पाओलीनीं निरन्तरं न्यायपीठस्य एकस्मात् अन्तात् अन्यान्तं पराजयं कारितवती। परिणामतः गॉफ् द्विवारं अनुक्रमेण विरामं प्राप्तवती, ५–२ इत्यस्याम् अग्रतां लब्ध्वा प्रबलटया सर्विसा सह सम्पूर्णक्रीडां विजितवती।

गॉफ् अन्ते उक्तवती —

“अद्य मया युक्तियुक्ता क्रीडिता इति मे अनुभूति:। तथापि मम मतं यत् जैस्मिन् सम्पूर्णतया स्वास्था नासीत्।”

हिन्दुस्थान समाचार / अंशु गुप्ता