पञ्जाबराज्यस्य मुख्यमन्त्री सचखण्डहरिमन्दिरे शिरसा नतम् अकरोत्
चण्डीगढ़नगरम् ,05 नवम्बरमासः। पञ्जाबराज्यस्य मुख्यमन्त्री भगवन्मान् स्वपरिवारसहितः गुरुनानकदेवप्रकाशोत्सवस्य पावनसन्दर्भे सचखण्डहरिमन्दिरे (श्रीदरबारसाहिबे) शिरसा प्रणिपत्य सर्वजनसुखाय, पञ्जाबस्य प्रगतये, जनानां च शान्त्यै प्रार्थनाम् अकुरुत। सः अ
पंजाब के मुख्यमंत्री भगवंत मान पत्नी के साथ दरबार साहिब में माथा टेकते हुए


चण्डीगढ़नगरम् ,05 नवम्बरमासः। पञ्जाबराज्यस्य मुख्यमन्त्री भगवन्मान् स्वपरिवारसहितः गुरुनानकदेवप्रकाशोत्सवस्य पावनसन्दर्भे सचखण्डहरिमन्दिरे (श्रीदरबारसाहिबे) शिरसा प्रणिपत्य सर्वजनसुखाय, पञ्जाबस्य प्रगतये, जनानां च शान्त्यै प्रार्थनाम् अकुरुत।

सः अवदत् — अद्य विश्वस्य सर्वत्र नानकनामलेवासङ्गत-गुरुनानकदेवस्य पवित्रस्थलेषु शिरसा नतम् अकरोत्, तस्य वाणीं च श्रुण्वन्ति। एषः मम सौभाग्ययोगः यत् अहं गुरुनानकदेवप्रकाशपर्वणः दिवसे श्रीदरबारसाहिबे श्रद्धाभावेन नमस्कारः अभवम्।दरबारसाहिबे नतमस्तकत्वानन्तरं भगवन्मान् सामाजिकमध्यमा ‘एक्स्’ इत्यस्मिन् लिखितवान् —

“प्रथमपातशाहिनः जगद्गुरोः धन्यस्य श्रीगुरुनानकदेवस्य प्रकाशपर्वणः पावनसन्दर्भे सचखण्डश्रीदरबारसाहिबे, श्रीअमृतसरसाहिबे नतमस्तकत्वस्य सौभाग्यं प्राप्तवानस्मि। श्रीगुरुग्रन्थसाहिबमहाभागस्य पुरतः नमस्कारं कृतवान, गुरुबाणीकीर्तनस्य आनन्दं च प्राप्य नानकनामलेवासङ्घानाम् दर्शनानि अकुरुत। गुरुसाहिबस्य पुरतः पञ्जाबे सामाजिकसौहार्दं, भ्रातृत्वं, ऐक्यं च स्थिरं भवतु — इति प्रार्थितवान्।” मुख्यमन्त्री भगवन्मान् अवदत् यत् — राज्यसर्वकारा अमृतसरे श्रद्धालूनां सुविधाः उत्कर्षयितुं कर्मारभ्यते। दरबारसाहिबं प्रति गच्छतां मार्गाणां तथा वाहननिवेशनस्थलानाम् आधुनिकतया परिष्कारः योजनां क्रियते।

हिन्दुस्थान समाचार / अंशु गुप्ता