Enter your Email Address to subscribe to our newsletters

चण्डीगढ़नगरम् ,05 नवम्बरमासः। पञ्जाबराज्यस्य मुख्यमन्त्री भगवन्मान् स्वपरिवारसहितः गुरुनानकदेवप्रकाशोत्सवस्य पावनसन्दर्भे सचखण्डहरिमन्दिरे (श्रीदरबारसाहिबे) शिरसा प्रणिपत्य सर्वजनसुखाय, पञ्जाबस्य प्रगतये, जनानां च शान्त्यै प्रार्थनाम् अकुरुत।
सः अवदत् — अद्य विश्वस्य सर्वत्र नानकनामलेवासङ्गत-गुरुनानकदेवस्य पवित्रस्थलेषु शिरसा नतम् अकरोत्, तस्य वाणीं च श्रुण्वन्ति। एषः मम सौभाग्ययोगः यत् अहं गुरुनानकदेवप्रकाशपर्वणः दिवसे श्रीदरबारसाहिबे श्रद्धाभावेन नमस्कारः अभवम्।दरबारसाहिबे नतमस्तकत्वानन्तरं भगवन्मान् सामाजिकमध्यमा ‘एक्स्’ इत्यस्मिन् लिखितवान् —
“प्रथमपातशाहिनः जगद्गुरोः धन्यस्य श्रीगुरुनानकदेवस्य प्रकाशपर्वणः पावनसन्दर्भे सचखण्डश्रीदरबारसाहिबे, श्रीअमृतसरसाहिबे नतमस्तकत्वस्य सौभाग्यं प्राप्तवानस्मि। श्रीगुरुग्रन्थसाहिबमहाभागस्य पुरतः नमस्कारं कृतवान, गुरुबाणीकीर्तनस्य आनन्दं च प्राप्य नानकनामलेवासङ्घानाम् दर्शनानि अकुरुत। गुरुसाहिबस्य पुरतः पञ्जाबे सामाजिकसौहार्दं, भ्रातृत्वं, ऐक्यं च स्थिरं भवतु — इति प्रार्थितवान्।” मुख्यमन्त्री भगवन्मान् अवदत् यत् — राज्यसर्वकारा अमृतसरे श्रद्धालूनां सुविधाः उत्कर्षयितुं कर्मारभ्यते। दरबारसाहिबं प्रति गच्छतां मार्गाणां तथा वाहननिवेशनस्थलानाम् आधुनिकतया परिष्कारः योजनां क्रियते।
हिन्दुस्थान समाचार / अंशु गुप्ता