प्रथमचरणस्य १२१ निर्वाचनपदेषु अद्यावधि २७.६५ प्रतिशतं मतदानं जातम्। लालूपरिवारः अपि स्वमतदानं कृतवान्।
पाटलिपुत्रम्, 06 नवम्बरमासः (हि.स.)। बिहारराज्यस्य विधानसभायाः प्रथमचरणस्य 121 विधानसभापदेषु प्रभाते एव मतदानप्रक्रिया प्रवर्तमाना अस्ति। एनडीए इति गठबन्धनं वा महागठबन्धनं वा, उभयोः प्रमुखनेतारः स्वस्वमतदानं कृतवन्तः। अस्मिन्नेव मध्ये राष्ट्रियजनत
पटना के वाेटस


जारी सूची


पाटलिपुत्रम्, 06 नवम्बरमासः (हि.स.)। बिहारराज्यस्य विधानसभायाः प्रथमचरणस्य 121 विधानसभापदेषु प्रभाते एव मतदानप्रक्रिया प्रवर्तमाना अस्ति। एनडीए इति गठबन्धनं वा महागठबन्धनं वा, उभयोः प्रमुखनेतारः स्वस्वमतदानं कृतवन्तः। अस्मिन्नेव मध्ये राष्ट्रियजनतादलस्य (राजद्) अध्यक्षः श्रीलालूप्रसादयादवः, भूतपूर्वमुख्यमन्त्री श्रीमतीराबड़ीदेवी च, महागठबन्धनस्य मुख्यमन्त्रिपदस्य प्रत्याशी च तेजस्वीयादवः, एते सर्वे अपि पाटलिपुत्रनगरे वेटनरीमहाविद्यालयस्थिते मतदानकेन्द्रे स्वमतदानं कृतवन्तः।

प्रातः ११ वादनपर्यन्तं २७.६५ प्रतिशतमतदानम्

बिहारविधानसभायाः सामान्यनिर्वाचनेषु २०२५ तमे वर्षे प्रथमचरणे 06 नवम्बरमासस्य प्रातः एकादशवादनपर्यन्तं सर्वतः २७.६५ प्रतिशतं मतदानं सम्पन्नम्। निर्वाचन-आयोगेन प्रातः एकादशवादनपर्यन्तं मतगणनाप्रतिशतः प्रकाशितः।

तस्मिन् समये अधिकतमं ३०.३२ प्रतिशतमतदानं जातम्। मधेपुरायां २८.४६%, सहरसायां २९.६८%, दरभङ्गायां २६.०७%, मुजफ्फरपुरे २९.६६%, गोपालगञ्जे ३०.०४%, सीवाने २७.०९%, सारणे २८.५२%, वैशाल्यां २८.६७%, समस्तीपुरे २७.९२%, बेगूसराये ३०.३७%, खगडियायां २८.९६%, मुङ्गेरे २६.६८%, लखीसराये ३०.३२%, शेखपुरायां ২৬.০৪%, नालन्दायां २६.८६%, पट्नायां २३.७१%, भोजपुरे २६.७६%, बक्सरे २८.०२% मतदानं दृष्टम्। एषु बेगूसराये अधिकतमं, पाटलिपुत्रे न्यूनतमं मतदानं जातम्।

तेजस्वीयादवस्य विजयदावः

तेजस्वीयादवः युवानः प्रति मतदानार्थं प्रेरयन् उक्तवान् — “वयं सर्वे मिलित्वा तादृशीं शासनव्यवस्थां स्थापयेम, या भ्रष्टाचार-अपराधरहितं राज्यं ददाति, यत्र युवानां प्रति दण्डनं वा दण्डप्रयोगः वा न भवति, न च प्रश्नपत्रप्रकाशनम्।”

सः जनतां प्रति आवाहनं कृत्वा उक्तवान् — “बिहारजनाः स्वस्य भविष्यं दृष्ट्वा मतदानं कुर्वन्तु।”

तत् पश्चात् तेजस्वीयादवः आत्मविश्वासेन उक्तवान् — “वयं विजेष्यामः, बिहारं जयिष्यति, चतुर्दशदिनाङ्के नवी सर्वकारः भविष्यति।”

राबड़ीदेव्याः आशीर्वादः पुत्रयोः

राबड़ीदेवी मतदानं कृत्वा अनन्तरं तेजस्वीयादवम्, तेजप्रतापयादवम् उभौ अपि आशीर्वदितवती। सा प्रधानमन्त्रिणं नरेन्द्रमोदिं प्रति तीक्ष्णं प्रहारं कृत्वा उक्तवती —

“मोदीजी ‘कट्टा’ (अस्त्रं) विषये भाषन्ते, किन्तु एतद् न वदन्ति यत् गोलीप्रयोगकर्तारः, जनान् अपहर्तारः च, ते स्वपक्षीयाः एव सन्ति।

यदा तेषां स्वजनाः हिंसां कुर्वन्ति, तदा तेषां स्मृतिः न भवति।”

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani