त्रिदिवसीयोच्चतरविद्यालय फुटबालक्रीडायां मॉडर्न पब्लिकविद्यालयस्य दलं जातं विजयी
स्मार्ट इंडियन मॉडल स्कूल की टीम दूसरे स्थान पर रहीं
तीन दिवसीय इंटर स्कूल फुटबाल टूर्नामेंट में मॉडर्न पब्लिक स्कूल की टीम बनीं चैम्पियन


मुरादाबादम्, 07 नवंबरमासः (हि.स.)।दिल्लीमार्गे स्थिते मॉडर्न पब्लिक स्कूल् इत्यस्मिन् सप्तमे अबुल् हसन् मेमोरियल् अन्तरविद्यालयीय फुटबॉल् प्रतियोगायाः समापनसमारोहो सम्पन्नः। अस्यां प्रतियोगायां मॉडर्न पब्लिक स्कूल् इत्यस्य दलं विजेतारं अभवत्, यदा स्मार्ट् इण्डियन् मॉडल् स्कूल् इत्यस्य टीम् द्वितीयस्थानं प्राप्तवती। पुरस्कारवितरणकार्यं विद्यालयस्य निदेशकः सऊद् आलम् प्रधानाचार्यः शकील् अहमदः च कृत्वा सर्वेषां क्रीडकानां अभिनन्दनं कृतवन्तौ।

आयोजनसचिवः शाहवेज् अली अवदत् यत् अस्मिन् स्पर्धायाम् मुरादाबाद्, रामपुर्, अमरोहा, संभल् इत्येषां नगराणां सह मुरादाबाद्-नगरस्य विद्यालयानां दलैः अपि उत्साहेन सहभागः कृतः। फाइनल् क्रीडा मॉडर्न पब्लिक स्कूल् तथा स्मार्ट् इण्डियन् मॉडल् स्कूल् रामपुर् इत्ययोः मध्ये जातम्, यस्मिन् मॉडर्न पब्लिक स्कूल् इत्यस्य दलं उत्कृष्टं प्रदर्शनं कृत्वा चैम्पियन् ट्रॉफी प्राप्तवती।

उभयदलेन अपि प्रथमे हाफ् मध्ये प्रखरं प्रतिस्पर्धनं कृतम्, किन्तु एकोऽपि गोल् न जातः। द्वितीये तु हाफ् मध्ये मॉडर्न पब्लिक स्कूल् इत्यस्य दलं युक्तिं रच्य, कुशलतया निरन्तरं द्वौ गोलौ प्राप्य विजयलाभं कृतवती।

प्रतियोगायाः सर्वश्रेष्ठक्रीडकस्य उपाधिः एम्पीएस् विद्यालयस्य सरताज् मुम्ताज् इत्यस्मै प्राप्ता। सर्वश्रेष्ठगोलकीपरस्य उपाधिः स्मार्ट् इण्डियन् स्कूल् इत्यस्य आशीषाय दत्ता। श्रेष्ठस्टॉपरस्य नाम अक्षयप्रतापाय, तथा गोल्डन् बूट् उपाधिः मोहम्मद् नोमान् इत्यस्मै प्रदत्ता।

निर्णायकमण्डले अनुभवकुमारः, तुषारः, फैजानः, आतिफ् रज़ा, मोहम्मद् फरमान्, ऋतिक्, कीर्ति बाजपेयी इत्यादयः आसन्, येषां सर्वेषां ट्रॉफ्याः दत्वा सम्मानः कृतः।

अस्मिन् अवसरे प्रधानाचार्यः शकील् अहमदः, सुशील् कुमारः, अहसान् खानः, शादाब् खानः, कामरान् केस़रः, नाजिश् इत्यादयः अपि उपस्थिताः आसन्।

हिन्दुस्थान समाचार