Enter your Email Address to subscribe to our newsletters


नवदिल्ली, 06 नवंबरमासः (हि.स)।वैमानिकानां उद्योगे विश्वे अग्रणी संस्था “एयरबस्” इति तथा “गति शक्ति विश्वविद्यालय” (जीएसवी) इत्येतयोः मध्ये भारतदेशे अपशिष्टद्रव्येभ्यः सततविमानईंधनस्य (Sustainable Aviation Fuel – SAF) अनुसंधानविकासकार्ये नेतृत्वं वहन्तुं गुरुवासरे समझौतिपत्रे हस्ताक्षराः कृताः। अस्मिन् अवसरि केन्द्रीयनागरिकविमानमन्त्रिणा राममोहननायडु किंजरापु इत्यनेन अपि साक्ष्यं दत्तम्।
एयरबस् इत्यनेन प्रकाशिते निवेदने उक्तं यत्, गति शक्ति विश्वविद्यालयेन सह अपशिष्टद्रव्याणि सततविमानईंधने रूपान्तरयितुं केन्द्रीकृतं अनुसंधानविकासकार्यक्रमं प्रारभ्यते, यस्य कृते संयुक्तअध्ययनसमझौते (Joint Study Agreement – JSA) इत्यस्मिन् हस्ताक्षराः सम्पन्नाः। अस्य सहयोगस्य उद्देश्यं नगरनिगमस्य ठोसअपशिष्टफीडस्टॉकस्य उपयोगेन माप्यं स्वदेशीजं एसएएफ् उत्पादनतंत्रज्ञानं विकसित्य भारतस्य आवर्त्तअर्थव्यवस्था तथा कार्बनमुक्तिलक्ष्ययोः प्रगतिं साधयितुमस्ति।
एयरबस् इत्यस्य भारतदक्षिणासियायाः अध्यक्षप्रबन्धनिदेशकः जुर्गन वेस्टरमियर इत्यस्मिन् अवसरि, जीएसवी कुलपति प्रो. (डॉ.) मनोज चौधरी च उपस्थितौ आस्याताम्। तौ उभौ अस्य पहलस्य ‘मेक इन इंडिया’ तथा ‘आत्मनिर्भर भारत’ इति अभियानेन सह सामंजस्यं प्रकाशयामासताम्।
एषा सहमतिः अन्तर्गता एयरबस् संस्थया उन्नतानुसंधानसाधनानि प्रदास्यन्ति, जीएसवी-समर्पितशोधकान् समर्थनं करिष्यन्ति, अपशिष्टसंग्रहणकार्याय अर्थरक्षकफाउण्डेशन् इत्यनेन सह सहयोगः च करिष्यते।
एयरबस् इत्यनेन उक्तं यत्, एषा रणनीतिकसहभागिता विश्वस्य शीघ्रं विकसिते विमाननबाजारे, भारतस्य सर्कुलरइकोनॉमी लक्ष्येषु च, डीकार्बोनाइजेशनस्य प्रवेगं वर्धयति। संयुक्तअध्ययनसहमत्या विशेषतः जीएसवी-शैक्षणिकअनुसंधानकौशलं च एयरबस्-वैश्विकउद्योगविशेषज्ञानं च संयोज्य, नगरनिगम-ठोसअपशिष्टफीडस्टॉकतः सततविमानईंधनस्य उत्पादनाय माप्यस्वदेशीयसमाधानं निर्मातुम् अभिकल्पितम्।
---------------
हिन्दुस्थान समाचार