Enter your Email Address to subscribe to our newsletters

धमतरी, 06 नवम्बरमासः (हि.स.)। नगरस्य बांसपारा–वॉर्ड्–प्रदेशे नाचनसरोवरस्य समीपे 04 नवम्बरमासात् आरब्धे श्रीमद्भागवतमहापुराणज्ञान–यज्ञ–सप्ताहे अद्य कथावाचकः आचार्यः रामप्रताप–शास्त्री–कोविन्द–महाराजः उक्तवान् यत् — श्रीमद्भागवतकथायाः श्रवणेन मनसा वाचा कर्मणा च कृतानि सर्वाणि पापानि नश्यन्ति। सः अवदत् — भागवतकथा अस्मान् जीवने जीवितुं कलां शिक्षयति, सत्यस्य मार्गे चलितुं च प्रेरयति।अद्यतन–जीवनस्य व्यग्रतायां जनानां समयाभावः जातः अस्ति। अतः सर्वे समयं निष्कृत्य नित्यं पूजा–पाठं कुर्वन्तु, पारिवारिकं प्रेम् अवश्यं स्थापयन्तु। परस्पर–कटुतया गृहे क्लेशः जायते।यत्र कुत्रापि श्रीमद्भागवतकथा प्रवर्तते तत्र अस्याः श्रवणं कर्तव्यम् एव। केवलं भागवत–कथाश्रवणेन एव अस्माकं पापानि प्रक्षाल्यन्ते।
उल्लेखनीयम् यत् बांसपारा–खण्डे विकास–नीलवेणी–पदमवार–नाम्ना चतुर्थात् द्वादशीनवम्बरमासपर्यन्तं श्रीमद्भागवत–महापुराणज्ञान–यज्ञसप्ताहस्य आयोजनं क्रियते।अष्टमे नवम्बरमासे कृष्ण–जन्मकथा, दशमे नवम्बरमासे रुक्मिण्याः कथा श्राविता भविष्यति।द्वादशे नवम्बरमासे समापनं महाप्रसाद–वितरणं च भविष्यति।
तस्मात् पूर्वं किलहनुमान्–मन्दिरात् कथा–स्थलपर्यन्तं कलशयात्रा आयोजित्य श्रीमद्भागवतकथायाः शुभारम्भः कृतः।तस्मिन् अवसरे कथावाचक–आचार्य–रामप्रतापशास्त्री -कोविन्दमहाराजस्य आरती कृत्वा स्वागतम् अभिनन्दनं च कृतम्। अस्मिन् अवसरे वीणा–पदमवार्, राजेशः, जया–पदमवार्, श्रीकान्तः, वन्दना–आनन्दवार्, विनयः, मीरा–पदमवार्, राहुलः, सफलः, शिवानी, दिव्यांशः, अभिषेकः, वैष्णवी इत्यादयः नगर–समिप–ग्रामवासिनश्च कथा–श्रवणाय उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani