Enter your Email Address to subscribe to our newsletters


— 'रामसीतयोः’ भावनानां तरङ्गः निर्वाचनस्य जातीयगणनां भेदयिष्यति।
पटना/सीतामढ़ी, 06 नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य अयोध्यानगरस्थे राममन्दिरे भव्यं उद्घाटनं देशस्य राजनीतिचरित्रं परिवर्तितवन्तम्। अधुना तदेव तरङ्गरूपेण बिहारभूमौ सीतामन्दिरस्य शिलान्यासरूपेण अवतरति। यत्र एकस्मिन् पार्श्वे भगवान् रामस्य जन्मभूमिः उत्तरप्रदेशस्य आस्थां जागरयति, तत्र अपरस्मिन् पार्श्वे माता सीतायाः जन्मस्थली सीतामढी बिहारस्य आत्मानं प्रबोधयति। एष एव रामात् सीतायाः पर्यन्तं संगमः अधुना बिहारनिर्वाचनस्य २०२५ तमे वर्षे नूतनकथां लिखितुं प्रवृत्तः।अष्टमे अगस्तमासस्य दिने यदा मुख्यमन्त्री नीतिशकुमारः तथा च केन्द्रीयगृहकार्य मन्त्री अमितशाहः एकत्रं सीतामन्दिरस्य शिलान्याससमारोहे मंचं विभाज्य दृष्टौ, तदा बहवः अवदन् यत् एष धार्मिकः न केवलं उत्सवः, किन्तु बिहारनिर्वाचनस्य नूतनारम्भः अपि अस्ति।
हिन्दुत्वस्य पुनर्स्थापना — बिहारप्रदेशे निर्मीयते धार्मिकगर्वस्य नूतनः विमर्शः।
अयोध्यायाः राममन्दिरेन उत्तरप्रदेशराजनीत्यां हिन्दुत्वभावनायाः नूतना धाराः प्रवृत्ता। अधुना भारतीयजनतापक्षः जनतादलयुनाइटेड् च मिलित्वा तमेव भावनात्मकतरङ्गं बिहारभूमौ प्रसारितुं प्रयत्नं कुर्वन्ति। यत्र रामजन्मभूम्याः आन्दोलनं उत्तरभारते राजनीतिदिशां परिवर्तितवान्, तत्र अधुना सीताजन्मभूमेः नाम्ना बिहारराज्ये ‘धार्मिकगर्व’ इत्यस्य नूतनः विमर्शः निर्मीयते। अमितशाहः समारोहे उक्तवान् — “रामविना सीता अपूर्णा, भारतविना बिहारः अपूर्णः। अयोध्या च सीतामढी च एते राष्ट्रस्य आत्मनोः युग्मम्।” राजनैतिकविश्लेषकाः एतत् ‘रामात् सीतापर्यन्तं हिन्दुत्वविस्ताररेखां’ मन्यन्ते। भारतीयजनतापक्षः सह तस्य सहयोगिदलैः एतत् नारीमान, धर्म, राष्ट्रभक्ती च इत्येषां संगमनं रूपेण प्रस्तौति।
नीतिशकुमारस्य ‘सीतानिति’ — सन्तुलनस्य साधनप्रयत्नः
मुख्यमन्त्री नीतिशकुमारः अमितशाहेन सह मंचे स्थितः सन् अपि तस्य सन्देशः विशेषः आसीत्। सः अवदत् — “माता सीतायाः भूमेः विकास एव सच्चा श्रद्धा। अयं मन्दिरं केवलं धर्मस्य न, अपि तु विकासस्य प्रतीकं भविष्यति।” अस्य वक्तव्यस्य अर्थं अनेके ज्ञानीनः ‘राजनीतिकसन्तुलन’ इत्यनेन रूपेण व्याचष्टे। सः हिन्दुत्वलहर्याम् आकृष्टः न भवितुम् इच्छति, अपि तु तां संविधानसमरसतायाः साहचर्येन संयोजयितुम् इच्छति। तथापि भारतीयजनतापक्षः तद्विचारधारायाः विस्तारं साधयितुं सर्वतोभावेन यत्नं करोति।
तेजस्वीयादवस्य प्रहारः — आस्थायाः नाम्ना राजनैतिकधारः
सीतामन्दिरस्य विषयः यत्र एनडीए-संघटनायाः नूतनवर्णनाधारं दत्तवान्, तत्र विपक्षः तं ‘निर्वाचनिकहथकण्ड’ इति मन्यते। राष्ट्रजनतादलस्य तेजस्वीयादवः अवदत् — “यदा बेरोजगारी, महङ्गाई, पलायन इत्यादिषु उत्तरं न अस्ति, तदा मन्दिरं स्मर्यते।” किन्तु वस्तुतः बिहारजनता रामं सीतां च प्रति गहनं भावनात्मकं सम्बद्धं धारयति। सीतामढ्यादारभ्य अयोध्यां प्रति प्रतिवर्षं परिक्रमा यात्रायां लक्षाधिकाः भक्ताः सम्मिलन्ति। राजनीतिज्ञाः मन्यन्ते यत् एष भावनात्मकसंबन्धः निर्वाचनवातावरणस्य दिशा परिवर्तयितुं शक्तः।
अयोध्या–सीतामढी आस्थायात्रा — राष्ट्रैक्यस्य सूत्रे संयोजनीया योजना
भारतीयजनतापक्षस्य प्रचारयन्त्रे ‘रामराज्य’ ‘जननीजन्मभूमि’ इत्यादयः विषयाः प्रमुखतया प्रकटन्ते। तस्य वरिष्ठनेता अश्विनिचौबे अवदन् — “अयोध्यायां मन्दिरं निर्मितम्, अधुना बिहारस्य सीतायाः मन्दिरं भविष्यति। एष एव राष्ट्रस्य पूर्णत्वम्।” एनडीए दलः अयोध्यातः सीतामढीपर्यन्तं आस्थायात्राम् राष्ट्रैक्येन संयोजयितुम् योजनां करोति।
‘राम–सीता’ भावनानां तरङ्गः भेदयिष्यति पारम्परिकगणनाम्।
अस्मिन् निर्वाचनकाले केवलं जातीयसमीकरणानि न, अपि तु आस्था च राष्ट्रीयगौरवश्च संघर्षविषयौ भूत्वा प्रकटेते। त्रयाणां दशकानां कालात् बिहारराजनीतिः जात्याः परिधौ एव आवृत्ता आसीत् — यादव, कुर्मी, पासवान, ब्राह्मण, भूमिहार इत्येतयोः गणनया एव सत्ता निश्चिती भवति। किन्तु राम–सीतानाम्नोः उत्पन्ना भावनातरङ्गः तं पारम्परिकगणितं भङ्गयितुं शक्नोति। राजनैतिकविश्लेषकः बब्बन्मिश्रः वदति — “राममन्दिरेन उत्तरप्रदेशे जातिभित्तयः भङ्गिताः, अधुना सीतामन्दिरं बिहारप्रदेशे तदेव कर्म साधयितुं शक्नोति।”
बिहारराज्ये परिवर्तमाने निर्वाचनसमीकरणे
अयोध्या–सीतामढ्योरुभ्ययोः स्थलेषु आस्था, परिचय, एकता च समानभावाः दृश्यन्ते। भारतीयजनतापक्षः तद् राष्ट्रभक्त्या संयोजयति, नीतिशकुमारः तु तं विकास–संस्कृतिदृष्ट्या अवलोकयति। यत् किंचिदपि भवतु — २०२५ तमस्य बिहारनिर्वाचनस्य सङ्ग्रामः केवलं सत्तायाः न, अपि तु संस्कृतेः समीकरणस्य च युद्धं जातम्। रामात् सीतायाः पर्यन्तं एष यात्रापथः निश्चयेन निर्णययिष्यति — किं बिहारमपि अयोध्यायाः मार्गेण गमिष्यति वा।
हिन्दुस्थान समाचार / अंशु गुप्ता