Enter your Email Address to subscribe to our newsletters


पटना, 06 नवंबरमासः (हि.स.)। बिहारराज्ये विधानसभानिर्वाचनस्य प्रथमचरणस्य मतदानम् अद्य प्रातः सप्तवादनात् आरब्धम्। प्रातःकालेन शीतलवायुवेगेन सह उत्साहपूर्णा वातावरणे लोकतन्त्रस्य पर्वः उन्नतेन जोषेण सम्पद्यते। अष्टादश-जनपदेषु 121 विधानसभासनेषु मतदानं भवति, यस्मिन् सर्वे प्रमुखराजनीतिदलाः स्वसंपूर्णबलं निवेशयन्ति। अस्मिन् चरणे अनेके प्रमुखनेता: स्वप्रतिष्ठां सङ्कटे स्थापयन्ति। 1314 प्रत्याशी प्रतिस्पर्धायां सन्ति। महिलाः, युवानः, वृद्धजनाश्च अस्मिन् लोकतन्त्रयज्ञे उत्साहेन भागं गृह्णन्ति।
नीतीशकुमारस्य प्रतिष्ठा सङ्कटे
जनतादलस्य (यू) नेता तथा मुख्यमन्त्री नीतीशकुमारस्य कृते अयं चरणः अत्यन्तं निर्णायकः। नालन्दा, नवादा, गया, शेखपुरादयः जनपदाः तस्य गढरूपे प्रसिद्धाः, तत्र जनाः अद्य तस्य शासनस्य वृतपत्रं लिखन्ति। तस्य “सप्तनिश्चययोजना”, विद्युत्-जलमार्ग-सडकरचना इत्यादिषु विषयेषु जनमतं परीक्षायाम् अस्ति। नीतीशकुमारः मतदानपूर्वं आवाहनं कृतवान्— “विकासस्य गतिं न रोधयत, बिहारस्य उन्नतिगति अधिकं शीघ्रं कुरुत।”
तेजस्वीयादवस्य लक्ष्यं — युवा वर्गः च रोजगारः
विपक्षनेता तेजस्वीयादवस्य कृते अपि अयं चरणः निर्णायकः। राघोपुरं तस्य गढः अस्ति, तत्र च आज प्रचुरं मतदानं दृश्यते। सः सम्पूर्णप्रचारयात्रायां बेरोजगारीं, महङ्गाईं, शासनसेवायोग्यतां च मुख्यविषयतया स्थापयामास। तस्य वचनम्— “एषा वार जातिनाम न तु रोजगारनामे मतप्रदानम्।” इदानीं दृश्यते यत् युवा वर्गः कियत् तस्मिन् विश्वासं स्थापयति, तथा आरजेडी स्वपरम्परागतमतबैंकं रक्षितुं कियान् सफलः भवति।
अमितशाहस्य दृष्टिः — भाजपायाः गढेषु
भारतीयजनतापक्षस्य कृते अयं चरणः सङ्गठनशक्तेः परीक्षा। केन्द्रीयगृहमन्त्री अमितशाहस्य दृष्टिः भोजपुर, दरभङ्गा, मुजफ्फरपुर, सीतामढी इत्यादिषु स्थानेषु स्थिता अस्ति, यत्र 2020 तमे वर्षे पक्षः उत्कृष्टफलानि प्राप्तवान्। तेन स्वसभा-भाषणे उक्तम्— “अद्य बिहारः जातिं न तु राष्ट्रं वदति।” एषः घोषः मतदातॄणां हृदये कियत् प्रभावं करिष्यति, तत् मतगणनाकाले ज्ञास्यते।
कांग्रेस-वामदलेषां दृष्टिः — सीमाञ्चलप्रदेशः
प्रथमचरणे कांग्रेसः तथा वामपक्षदला सीमाञ्चलक्षेत्रेषु, दक्षिणबिहारस्य च जनपदेषु, केन्द्रितवन्तः। कटिहार, अररिया, किशनगञ्ज, पूर्णिया इत्यादिषु स्थानेषु अल्पसंख्यकाः, पिछडवर्गीयाः च निर्णायकभूमिकां वहन्ति। कांग्रेसनेता राहुलगान्धी तत्र समानता, न्यायः, मार्घता इत्यादिषु विषयेषु शासनं प्रति आक्रमणं कृतवान्, किन्तु विपक्षेन तस्य वक्तव्येषु प्रहारः अपि कृतः।
नवमुखानाम् अपेक्षा
अस्मिन् प्रथमचरणे कतिपये नवप्रत्याशी अपि चर्चायां सन्ति, ये स्थानीयविषयेषु लोकसमर्थनं प्राप्नुवन्ति। युवानां, महिलानां, कृषकाणां च प्रश्नाः एषा वारं राजनीतिविमर्शं नूतनदिशां नयन्ति। कतिपये वरिष्ठनेता: स्थानीय-असन्तोषस्य सामना अपि कुर्वन्ति।
सुरक्षा-व्यवस्था सुदृढा, मतदानं मध्यान्हे वर्धिष्यते
मतदानाय 65,000 अतिरिक्ता आरक्षकबलानां तैनातिः कृतम्। संवेदनशीलबूथेषु सीसीटीवी-कैमेरा, ड्रोन-निगराणी च स्थापिताः। निर्वाचनायोगः उक्तवान् यत् मध्यान्हपर्यन्तं मतदानप्रतिशतं वर्धिष्यते, यतः ग्राम्यप्रदेशेभ्यः जनाः शीघ्रं केन्द्रेषु गच्छन्ति।
मतदातॄणाम् उत्साहः प्रबलः
प्रभाते एव “प्रथमं मतदानं, पश्चात् जलपानं” इति घोषः सर्वत्र श्रूयते। महिलायुवावर्गौ उत्साहेन मतप्रदानं कुर्वतः। पट्नानिवासिनी काचन मतदात्री अवदत् — “प्रत्येकवारं वचनेन श्रान्ताः स्मः, अस्मिन् वार कर्मिणं वरीमहि।”
राजनीतिकभविष्यनिर्णायकः अयं चरणः
राजनीतिकविश्लेषकः वरिष्ठपत्रकारश्च लवकुमारमिश्रः वदति — “प्रथमचरणस्य मतदानं बिहारराजनीतेः भविष्यदिशां निश्चितं करिष्यति।” यदि नीतीशकुमारः स्वगढं रक्षितुं सफलः स्यात्, तर्हि एनडीएस्य मार्गः सुलभः। यदि तेजस्वीयादवः यूनां मनः जेतुं शक्नोति, तर्हि आरजेडी नूतनशक्तिं प्राप्स्यति। एतस्मिन् चरणे न केवलं 1314 प्रत्याशीनां भाग्यं निर्णीयते, अपितु दलानां साखा, नेतॄणां गढः, च सर्वथा परीक्षणायाम् उपस्थितः अस्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani