गिरिराजसिंहस्य वक्तव्यः — बुर्काधारिणां सर्वेषां परीक्षणं करणीयम्
पटना, 06 नवंबरमासः (हि.स.)। बिहारविधानसभानिर्वाचनस्य प्रथमचरणे मतप्रक्रिया — गिरिराजसिंहस्य तीक्ष्णवक्तव्यम्, मन्त्रिणां आह्वानानि च। बिहारराज्ये प्रथमचरणस्य मतदानं अद्य प्रचलति। अष्टादशजनपदेषु स्थितासु एकशतैकविंशतिः विधानसभा-आसनेषु स्पर्धमाना उमेद
केंद्रीयमंत्री गिरिराज सिंह


पटना, 06 नवंबरमासः (हि.स.)। बिहारविधानसभानिर्वाचनस्य प्रथमचरणे मतप्रक्रिया — गिरिराजसिंहस्य तीक्ष्णवक्तव्यम्, मन्त्रिणां आह्वानानि च। बिहारराज्ये प्रथमचरणस्य मतदानं अद्य प्रचलति। अष्टादशजनपदेषु स्थितासु एकशतैकविंशतिः विधानसभा-आसनेषु स्पर्धमाना उमेदवाराः स्वीयां भाग्यरेखां ईवीएमयन्त्रेषु निक्षिप्तवन्तः सन्ति।

गिरिराजसिंहस्य वक्तव्यं — “भारतस्य भूमौ यदि मन्दिरं न निर्मीयते, तर्हि पाकिस्तानदेशे एव निर्मीयेत्”।

लखीसरायविधानसभाक्षेत्रस्य बड़हिया-स्थिते मतदानकेन्द्रे (संख्या १६८, मध्यविद्यालयः द्वितीयः, पूर्वभागः) भारतस्य केन्द्रीयमन्त्री गिरिराजसिंहः स्वमतदानं कृत्वा माध्यमसंवादं कृतवान्। तेन उक्तम् — “यदि भारतस्य भूमौ मन्दिरं न निर्मीयते, तर्हि पाकिस्तानदेशे मन्दिराणि निर्मीयेरन्।” एतेन सः धार्मिकआस्थाया महत्त्वं प्रतिपाद्य विपक्षदलान् उपहास्य उक्तवान् यत् “लालूयादवः, तेजस्वीयादवः, राहुलगान्धी च—एते सर्वे केवलं जनतां मिथ्याप्रतिज्ञाभिः मोदयन्ति।” सः परं विवादास्पदं वक्तव्यम् अपि दत्तवान् यत् — “बुर्का धृत्वा आगच्छन्तः सर्वे व्यक्तयः परीक्षणीयाः।” तस्य वचनं निर्वाचनसुरक्षायाः सन्दर्भे उपस्थापितम्, किन्तु विपक्षेन एतत् वक्तव्यं साम्प्रदायिकभावनाः उद्दीपयतीति आक्षेपः कृतः।

अन्ये भाजपा-मन्त्रिणः अपि प्रदत्तवन्तः आह्वानानि।

दरभङ्गाविधानसभाक्षेत्रस्य भाजपा-उम्मीदवारः, बिहारराज्यस्य मन्त्री च, सञ्जयसारावगी मतदानं कृत्वा उक्तवान् — “येषां शासनं प्राप्तुं न शक्यं, ते राजददलस्य नेतारः मिथ्यावादैः जनतां भ्रमयन्ति। जनतायाः मनसि मोदीनीतीशराजग इत्यस्य प्रति दृढः विश्वासः अस्ति।” उपमुख्यमन्त्री विजयकुमारसिन्हः, यः लखीसरायक्षेत्रात् भाजपा-पक्षतः स्पर्धते, मतदानानन्तरं उक्तवान् — “इदं लोकतन्त्रस्य महापर्वः, यथा छठ्पर्वः सामाजिकसौहार्द्रस्य प्रतीकः अस्ति, तथैव सर्वे नागरिकाः लोकतन्त्रस्य अस्मिन् उत्सवे सम्मिल्यताम्। बिहारस्य गौरवं वर्धयाम, यतः एषः कालः तेषां विरुद्धः अस्ति ये बिहारं कलंकितवन्तः।”

बांकीपुरक्षेत्रस्य भाजपा-उम्मीदवारः नितिननवीनः पट्नानगरस्य दीघास्थिते मिलरहायस्कूलनामके केन्द्रे (बूथसङ्ख्या ३९४ तथा ३९६) मतदानं कृतवान्। मोकामाक्षेत्रे राजददलस्य प्रत्याशीनी वीणादेवी तस्याः सह पूर्वसांसदः सूरजभानसिंहः मतदानेपूर्वं देवपूजां कृतवन्तौ। सूरजभानसिंहे उक्तवान् — “अद्य महान् पर्वः अस्ति, भगवानतः आशीर्वादं स्वीकृत्य वयं मतदानं कृतवन्तः। सर्वे जनाः भ्रातृभावेन आचरन्तु, ‘प्रथमं मतदानं, ततः जलपानं’ इत्यस्मिन् मन्त्रे दृढं श्रद्धां कुर्वन्तु।”

समस्तीपुरविधानसभाक्षेत्रस्य कर्पूरीग्रामग्रामे स्थिते राजकीयप्राथमिकविद्यालये (केन्द्रसङ्ख्या ७३) भारतस्य कृषिराज्यमन्त्री रामनाथठाकुरः अपि स्वमताधिकारं प्रयोगं कृतवान्। एवं बिहारविधानसभानिर्वाचनस्य प्रथमचरणे मतदानं केवलं राजनैतिकदिशां न निर्धास्यति, अपितु राज्यस्य भावीशासनस्य प्रवृत्तिं अपि सूचयिष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता