इतिहासस्य पृष्ठेषु ७ नवम्बरः – १८७६ तमे वर्षे बङ्किमचन्द्रचट्टोपाध्यायेन ‘वन्दे मातरम्’ इति काव्यरचना कृतम्
वर्षे १८७६, अद्यैव दिने, महत्त्वपूर्णसाहित्यकारः बङ्किमचन्द्रचट्टोपाध्यायः बंगालदेशस्य कांतलपाड़ा ग्रामे भारतमतायै समर्पितम् अमरगीतं ‘वन्दे मातरम्’ रचयत। एतत् गीतं पश्चात् तेनैव प्रसिद्धे उपन्यासे ‘आनन्दमठ’ अन्तर्भूतं जातम्। भारतस्य स्वाधीनता संग्
बंकिम चंद्र चट्टोपाध्याय । फोटो - इंटरनेट मीडिया


वर्षे १८७६, अद्यैव दिने, महत्त्वपूर्णसाहित्यकारः बङ्किमचन्द्रचट्टोपाध्यायः बंगालदेशस्य कांतलपाड़ा ग्रामे भारतमतायै समर्पितम् अमरगीतं ‘वन्दे मातरम्’ रचयत।

एतत् गीतं पश्चात् तेनैव प्रसिद्धे उपन्यासे ‘आनन्दमठ’ अन्तर्भूतं जातम्। भारतस्य स्वाधीनता संग्रामकाले, एतत् गीतं देशभक्तेः प्रेरणासूचकं प्रतीकं जातम्।

'वन्दे मातरम्’ केवलं गीतं नास्ति, किन्तु राष्ट्रभक्तेः आत्मसम्मानस्य च प्रतीकत्वेन उद्भूतम्। स्वाधीनतासैनिकैः संघर्षकाले एतत् गीतं घोषणायाः रूपेण स्वीक्रियते स्म।

एतत् गीतं प्रथमं १८९६ तमे वर्षे कलकत्तायां भारतीय राष्ट्रिय कांग्रेसस्य अधिवेशनकाले गायितम्, यः रवीन्द्रनाथटैगोरस्य स्वरबद्धः अभवत्। बङ्किमचन्द्रचट्टोपाध्यायस्य एषा रचना उत्तरतरेण भारतस्य राष्ट्रीयगीतम् इत्यभिनीतम्। तस्मात्, ७ नवम्बर १८७६ दिनाङ्कः भारतीयइतिहासे राष्ट्रीयचेतनायाः उदयस्य प्रतीकः जातः।

महत्त्वपूर्णाः घटनाचक्राः

१८६२ – मुघलसत्तायाः अन्तिमः शासकः बहादुरशाहद्वितीयः रंगून नगरे निधनम्।

१८७६ – बङ्किमचन्द्रचट्टोपाध्यायेन वन्दे मातरम् गीतस्य रचना कृतम्।

१९१७ – रूसदेशे बोल्शेविकक्रान्तिः सफलतया जात।

१९५१ – जॉर्डन देशे संविधानं पारितम्।

१९६८ – तत्कालीन सोवियतसंघे परमाणु परीक्षणम्।

१९९६ – अमेरिकी अंतरिक्षएजेंसी NASA द्वारा मार्स ग्लोबल सर्वियार प्रक्षेपितम्।

१९९८ – अमेरिकी राष्ट्रपति बिल क्लिंटनः भारत-पाकिस्तानयोः प्रतिषेधे ढीलस्य घोषणा कृतवान्।

१९९८ – वृद्धतमः अंतरिक्षयात्री जान् गलेन पृथिव्यां सुरक्षितं प्रतिनिवृत्तः।

२००० – अमेरिकी राष्ट्रपति पदे मतदानम् सम्पन्नम्।

२००२ – अमेरिकी सेनेट् निर्वाचनाय रिपब्लिकन पार्टी बहुमतं प्राप्तवती।

२००२ – आयर्लण्डे रिचर्ड डनोवाल १२वीं हिमालय रन एण्ड ट्रेक स्पर्धायां पुरुषवर्गे विजयी।

२००२ – ईराणदेशे अमेरिकी उत्पादनानां विज्ञापनस्य प्रतिबन्धः।

२००३ – अमेरिकी राष्ट्रपति जार्ज बुशः गर्भपातप्रतिबन्धकं विधेयकं हस्ताक्षरितवान्।

२००३ – श्रीलंकेषु राष्ट्रपति चन्द्रिकाकुमारतुंगायाः आपातकालः निरस्तः।

२००५ – पाकिस्तान-अमेरिका एफ-१६ विमान टालने सहमतवन्तौ।

२००५ – फ्रांस देशे हिंसकाणां विरुद्धं फतवा जारि।

२००६ – भारत-आसियान विज्ञान-प्रौद्योगिकाविकासाय निधिः निर्मातुं सहमतवन्तौ।

२००८ – बिहारस्य जनतादल (यूनाइटेड) लोकसभासदस्याः पदत्यागः।

२००८ – कश्मीरस्य कविः रहमान राही। ज्ञानपीठपुरस्कारेण सम्मानितः।

२०१२ – ग्वाटेमालादेशे भूकम्पः, ५२ जनानां मृत्युः।

जन्मानि

१८३२ – पण्डित विश्वंभरनाथः – प्रसिद्धः राजनीतिज्ञः कार्यकर्त्ता च।

१८५८ – बिपिनचन्द्रपालः – स्वाधीनतासैनिकः, शिक्षकः, पत्रकारः, लेखकः।

१८८८ – चन्द्रशेखर वेंकट रामन् – वैज्ञानिकः।

१९०० – एन. जी. रंगा – प्रमुखः कृषकनेता च सांसदः।

१९३६ – चन्द्रकांतदेवताले – प्रसिद्धः कवि साहित्यकारः।

१९५४ – कमलहासनः – दक्षिणभारतीयस्य चलचित्रकलायाः अप्रसिद्ध अभिनेता।

१९९६ – एल्डहॉस पॉल – भारतस्य लम्बीकूदकः।

निधनम्

१८६२ – बहादुरशाहजफरः – मुघलसाम्राज्यस्य अन्तिमः सम्राट्।

१९२३ – अश्विनीकुमारदत्तः – प्रसिद्धः राजनीतिज्ञः, सामाजिककार्यकर्ता च।

१९७८ – जीवराज मेहता – भारतस्य प्रमुखः चिकित्सकः। १९७२ – आर. शंकर – भारतीयराष्ट्रियकांग्रेसस्य राजनीतिज्ञः, केरळमुख्यमन्त्री पू्र्वम्।

१९९८ – जीतेंद्रअभिषेकी – भारतीयशास्त्रीयसंगीतज्ञः।

१९९८ – जीवनसिंहः उमरानंगलः – अकालीदल-सम्बद्धः राजनीतिज्ञः।

२००० – सी. सुब्रह्मण्यम् – हरितक्रान्तेः जनकः।

२००० – ताराचेरियनः – पद्मभूषणसम्‍मानिता समाजसेविका।

२०१५ – बप्पादित्यबंदोपाध्यायः – भारतीय निर्देशकः कवि च।

महत्त्वपूर्णदिवसाः

अन्तरराष्ट्रीयः रेडक्रास् दिवसः (सप्ताह)शिशुसुरक्षा दिवसः

कर्करोगजागरूकतादिवसः

--------------------

हिन्दुस्थान समाचार / अंशु गुप्ता