Enter your Email Address to subscribe to our newsletters

शिशु सुरक्षा दिवसे (07 नवम्बर) विशेषः
रमेश सर्राफ धमोरा
प्रत्येकवर्षं नवम्बरमासस्य सप्तमे दिने शिशूनां स्वास्थ्यस्य कल्याणस्य च संरक्षणस्य महत्वं जनानां चेतनां प्रति जागरणाय “शिशु सुरक्षा दिवसः” इति आचर्यते। अस्य दिवसस्य मुख्यं लक्ष्यं प्रारम्भिकस्वास्थ्यसेवा, पोषणं, टीकाकरणं मातापित्रोः शिक्षां च प्रवर्ध्य शिशुमृत्युदरं न्यूनीकर्तुं अस्ति। अद्यापि विश्वे लक्षशः शिशवः संक्रमणेन, कुपोषणेन, चिकित्सासुविधाभावेन च निवारणीयकारणैः मृत्युमुपयान्ति। अयं दिवसः समाजं सरकारं च स्मारयति यत् सर्वे बालकाः आरोग्ययुक्तजीवनारम्भस्य अधिकारं लभेरन् इति सुनिश्चित्य ठोसकृत्यं करणीयम्।
भारते अन्येषु देशेषु च “शिशु संरक्षण दिवसः” मातृशिशुस्वास्थ्यसम्बद्धानां उपक्रमाणां संवर्धनाय एकं मंचरूपेण कार्यं करोति। जननीसुरक्षायोजना, पोषणाभियानम् इत्यादयः कार्यक्रमाः शिशूनां प्रारम्भिकसेवायां सुधाराय दृढप्रतिबद्धतां दर्शयन्ति। अयं दिवसः मातापितॄन् प्रेरयति यत् ते शिशोः स्वस्थविकासाय उचिताहारं स्वच्छतां टीकाकरणनियमांश्च पालनं कुर्वन्तु। नवजातशिशूनां यथोचितसंरक्षणाभावेन विश्वे बहवः बालकाः मृत्युपाशे पतन्ति। तथापि सरकारेण एतत् निवारणाय सार्थकप्रयासाः कृताः, येन देशे शिशुमृत्युदरः न्यूनः जातः।
केंद्रीयस्वास्थ्य मन्त्री मनसुखमाण्डव्यस्य अनुसारं देशः 2030 तमे वर्षे सततविकासलक्ष्यं (SDG) प्राप्त्यर्थं अग्रे चलति। भारतस्य विगते सप्तत्यधिकवर्षेषु नवजातशिशुमृत्युनियन्त्रणं महद्भरः विषयः आसीत्, तथापि निरन्तरं सुधारः दृश्यते। देशे शिशुमृत्युदरः (IMR) तथा शिशुजन्मदरः उल्लेखनीयरूपेण न्यूनीकृतौ। 2023 तमे वर्षे नमूना-पञ्जीकरण-प्रणाली (SRS) अहवालानुसारं देशे शिशुमृत्युदरः 25 इत्यस्मिन् न्यूनतमे स्तर उपनतः, यः 2013 तमे वर्षे 40 आसीत्—अस्मिन् 37.5 प्रतिशतपर्यन्तं ह्रासः अभवत्। एवं शिशुजन्मदरः अपि गतदशवर्षेषु 14 प्रतिशतं न्यूनीकृतः।
IMR इत्ययं एकः प्रमुखः सार्वजनिकस्वास्थ्यसूचकः अस्ति, यस्मिन् एकवर्षात् अल्पवयस्कशिशोः प्रति सहस्रजन्मानि मृत्युसङ्ख्या निर्दिश्यते। एषा संख्या यावत् न्यूनाऽस्ति, स्वास्थ्यसेवाप्राप्तिः तावत् श्रेष्ठा मन्यते। 1971 तमे वर्षे यः शिशुमृत्युदरः आसीत्, तस्य तुलने 2023 तमे वर्षे 80 प्रतिशतं ह्रासः दृष्टः।
मध्यप्रदेशे, छत्तीसगढे, उत्तरप्रदेशे च प्रति सहस्रं 37 इति उच्चतमः बालमृत्युदरः दृश्यते। मणिपुरे तु अयं संख्या त्रयः एव अस्ति। एकविंशतौ राज्येषु केवलं केरलम् एव एकं राज्यं यत्र शिशुमृत्युदरः एकाङ्के अस्ति—सः 5 इति निर्दिष्टः, मणिपुरस्य अनन्तरं द्वितीयस्थाने। ग्रामीणक्षेत्रेषु IMR 44 तः 28 पर्यन्तं ह्रस्तः, शहरीक्षेत्रेषु 27 तः 18 पर्यन्तं। एवमेव दशवर्षेषु एषा दरः क्रमशः 36 प्रतिशतं तथा 33 प्रतिशतं ह्रासं गतवती।
जन्मदरस्य विषये अपि अहवालः सूचयति यत् गतपञ्चदशकानां मध्ये अत्यधिकः ह्रासः अभवत्। 1971 तमे वर्षे यः दरः 36.9 प्रतिशतः आसीत्, सः 2023 तमे वर्षे 18.4 प्रतिशतं पर्यन्तं पतितः। ग्रामीणशहरीक्षेत्रयोः जन्मदरे प्रायः समानता दृश्यते। बिहारराज्ये 2023 तमे वर्षे उच्चतमः जन्मदरः 25.8, अण्डमाननिकोपर्द्वीपेषु न्यूनतमः 10.1 आसीत्।
भारतं चिकित्साक्षेत्रे महद्भावेन प्रगतं सति अपि शिशुमृत्युः अद्यापि गम्भीरः प्रश्नः अस्ति। भारतस्य पञ्जीकृतेन “सैम्पल् रजिस्ट्रेशन सिस्टम् रिपोर्ट् 2023” इत्यनेन दर्शितं यत् शिशुमृत्युदरः 2013 तमे वर्षे प्रति सहस्रं 40 तः 25 इत्यस्मिन् न्यूनतमे स्तर उपनतः, यः 37.5 प्रतिशतपर्यन्तं ह्रासं दर्शयति।
देशे स्वास्थ्यसुविधाभावः अस्य समस्यायाः कारणं जातः। सरकाराभ्यां बहवः उपक्रमाः प्रवर्तिताः, किन्तु आधारभूतस्वास्थ्यसेवायाः अभावः, अज्ञानं च सम्पूर्णरूपेण मृत्युदरनियन्त्रणं न साधयति। पोषणाभावेन अपि अनेके बालकाः मृत्युमुपयान्ति। ग्राम्यप्रदेशेषु शिक्षाभावः, प्रशिक्षितनर्स् दायिकानां च अल्पता विभिन्नसमस्याः जनयति।
2025-26 तमे वर्षे स्वास्थ्यपरिवारकल्याणविभागस्य अनुमानितव्ययः 99,859 कोटिरूप्यकाणि निर्दिष्टः, यः 2024-25 तः 11% अधिकः, केन्द्रीयबजटस्य 1.97% एव। एषा राषिः न्यूनाऽस्ति, तस्य वृध्दिः आवश्यकाऽस्ति, यतः एव नवजातशिशुमृत्युनियन्त्रणं साध्यं स्यात्।
शिशुसुरक्षा केवलं सरकारायाः दायित्वं न, अपि तु सर्वेषां सामूहिककर्तव्यम्। सर्वे एकतया प्रयत्नं कुर्वन्तु, तदा एव भारतं शिशुसुरक्षाविषये अन्येषां देशानां मध्ये अग्रपङ्क्तौ स्थितं भविष्यति।
शिशुमृत्युदरं न्यूनीकर्तुं विश्वस्वास्थ्यसंस्थायाः मतं यत् शिशुजन्मात् एकघण्टाभ्यन्तरे मातुः स्तन्यं पातव्यम्। मातुः गाढपीतदुग्धे “कोलोस्त्रम्” नाम्नि, संक्रमणनिवारकद्रव्याणि, विटामिन्-A च प्रचुरं सन्ति, यत् प्रतिरोधनक्षमतां वर्धयति। षट्मासपर्यन्तं केवलं मातुदुग्धं पातव्यम्, अन्यं दुग्धं खाद्यं पेयं वा न देयम्। एतस्मात् शिशवः डायरिया, निमोनिया, अस्थमा, एलर्जी इत्यादिभ्यः रक्षिताः भवन्ति।
भारतस्य GDP मध्ये स्वास्थ्यव्ययः जगतः औसतव्ययात् न्यूनः अस्ति। यद्यपि सः नेपाल-बांग्लादेश-पाकिस्तानात् अधिकः, तथापि यूनाइटेड किंगडम्, न्यूज़ीलैण्ड्, फ़िनलैण्ड्, नीदरलैण्ड्, ऑस्ट्रेलिया, जापान, कनाडा, स्विट्जरलैण्ड्, फ्रांस, जर्मनी, अमेरिका इत्यादिदेशानाम् 9-16 प्रतिशतव्ययस्य तुल्यः न।
अतः राजस्वे सार्वजनिकस्वास्थ्यव्यवस्था-तंत्रज्ञानयोः संवर्धनम्, विशेषतः ग्राम्यप्रदेशेषु स्वास्थ्यसंरचनायाः दृढीकरणं आवश्यकम्।
(लेखकः — हिन्दुस्थानसमाचारसंघसंबद्धः।)
---------------
हिन्दुस्थान समाचार