Enter your Email Address to subscribe to our newsletters

-ग्रामे मतदान केंद्रनिवर्तनं लोकतंत्रस्य महाञ्जयः- ग्रामीणाः
पटना, 6 नवंबरमासः (हि.स.)।बिहारविधानसभानिर्वाचनस्य 2025 तमे वर्षे प्रथमचरणे गुरुवासरे मुङ्गेरजनपदात् एकं ऐतिहासिकं हर्षजनकं च समाचारं प्राप्तम्। नक्सलप्रभावितरूपेण विख्यातं भीमबन्धनामकं क्षेत्रं द्वादशाधिकद्विशताब्द्यन्तरं (विंशतिवर्षपर्यन्तं) प्रथमवारं मतदानं दृष्टम्। एषः घटनाक्रमः नक्सलवादे लोकतन्त्रस्य प्रशासनस्य च दृढं प्रभुत्वं प्रकाशयति।
बिहारस्य नक्सलप्रभाविते भीमबन्धे द्वादशाधिकद्विशताब्द्यन्तरं प्रथमवारं ऐतिहासिकं मतदानं जातम्। कठोररक्षायाः मध्ये ग्रामजनाः निर्भयतया स्ववोटं दत्तवन्तः। एषः लोकतन्त्रस्य महान् जयः, यत्र प्रशासनं किमपि मतदानकक्षं न स्थानान्तरितवन्तम्।
भीमबन्धस्य ग्रामवासिनः मतदानारम्भात् पूर्वमेव अत्युत्साहेन परिपूर्णाः आसन्। एकः ग्रामवासी मतं दत्त्वा उक्तवान्—“अस्माकं हृदयम् अत्यन्तं सन्तुष्टम्। द्वादशाधिकद्विशताब्द्यन्तरं मतदानं कृत्वा अतिशयं हर्षः अनुभूयते। 2005 तः पूर्वं यावत् परिस्थितिः अनुकूलाऽनासीत्, अद्य तु कोऽपि भयः नास्ति। यतः इह सुरक्षाबलस्य शिविरः स्थापितः, तस्मात् अस्माकं जीवनं शान्तिपूर्णं जातम्।”
सः पुनरपि उक्तवान्—“सरकारस्य सुविधाभिः अपि जनाः तुष्टाः सन्ति। विगतेषु वर्षेषु निःशुल्कधान्यं लभ्यते, अस्माकं कृतज्ञता तस्मै। अद्य कोऽपि क्लेशः नास्ति। वयं अरण्यप्रदेशे शान्त्या वसामः। मतदानकक्षः अस्माकं ग्रामे स्थापितः, अस्माकं हर्षः अपरिमितः। युवाः वृद्धाश्च सर्वे स्वमतं दातुं समर्थाः सन्ति।”
पूर्वकाले नक्सलीनां गढरूपे प्रसिद्धे अस्मिन् प्रदेशे भीमबन्धनाम्नि ग्रामेषु विंशतिवर्षपर्यन्तं भयकारणात् मतदानकक्षाः पञ्चदशकिलोमीटरदूरं स्थानान्तरिताः आसन्, येन मतदातृणां कृते मतदानं कठिनं कार्यं जातम्। तस्मात् अस्मिन् क्षेत्रे मतदाने जनसंख्यानुपाते सदा न्यूनप्रतिशतं दृश्यते स्म। किन्तु अर्धसैनिकबलानां जिलापुलिसस्य च निरन्तरप्रयासैः तथा अरण्येषु स्थायीसेनाशिविरस्थापनात् परिस्थितिः सर्वथा परिवर्तिता जाता।
एतेषां प्रयत्नैः अस्य वर्षस्य विधानसभानिर्वचने भीमबन्धसहितेषु सप्तग्रामेषु पुनः मतदानकक्षाः स्थापिता। ग्रामवासिनां मध्ये अस्य विषये उत्साहः हर्षः च व्याप्तः। ते वदन्ति यत् वर्षपर्यन्तं अनन्तरं ग्रामे मतदानेन्द्रस्य पुनरागमनं लोकतन्त्रस्य महत् विजयचिह्नं भवति।
केन्द्रीयरिजर्वपुलिसबलस्य (CRPF) उपमहानिरीक्षकः (DIG) संदीपकुमारः उक्तवान्—“पूर्वे बीसवर्षाणि पूर्वं अत्र मतदानकक्षः आसीत्, किन्तु नक्सलीगतिविधीनां कारणात् तं स्थानान्तरितवन्तः। अधुना क्षेत्रे पूर्णशान्तिः प्रतिष्ठिता, अतः पुनः ग्रामेषु बूथाः स्थापिताः।”
तेन उक्तं यत् नक्सलप्रभावितेऽस्मिन् क्षेत्रे शान्तिप्रतिष्ठायां केन्द्रीयबलानां जिलापुलिसस्य राज्यप्रशासनस्य च प्रशंसनीयः योगदानः अस्ति। अधुना भीमबन्धप्रदेशः नक्सलआतङ्कात् मुक्तः सन् लोकतन्त्रस्य उत्सवे सम्मिलितः अभवत्।
सुरक्षासम्बन्धेन जिलाधिकारी पुलिसअधीक्षकौ च उक्तवन्तौ यत् नक्सलीक्षेत्रेषु अधुना CRPF इत्यस्य स्थायीशिविरः निर्मितः अस्ति। अर्धसैनिकबलैः, STF इत्यनेन, जिलापुलिसया च निरन्तरं ध्वजमार्गणं (Flag March) क्षेत्राधिपत्यकर्म (Area Domination) च क्रियते। अस्मिन् निर्वाचनकाले एकमपि मतदानकक्षं स्थानान्तरितं न जातम्, यः लोकतन्त्रे प्रति प्रशासनस्य दृढप्रतिबद्धतां प्रदर्शयति।
---------------
हिन्दुस्थान समाचार