कोलकातानगरे देवदीपावलिमहोत्सवः भव्यरूपेण आयोजितः, तारासुन्दरी–उद्यानं बिचालिघाटं च श्रद्धालूनां जनासमूहः समागतः।
कार्तिकपूर्णिमायाः पावने अवसरे कोलकाता–नगरे देवदीपावलि–उत्सवः विविधैः धार्मिकैः आयोजनेन सह भव्यरूपेण आयोजितः। रामशरदकोठारीस्मृतिसंघस्य तत्वावधानने बड़ाबाजारस्थिते तारासुन्दरी–उद्यानम् दीपप्रभाभिः प्रकाशितम् अभवत्। तत्रैव भारतीयसंस्कृतिसंवर्द्धनसमित
दैव दीपावली


देव दीपावली


कार्तिकपूर्णिमायाः पावने अवसरे कोलकाता–नगरे देवदीपावलि–उत्सवः विविधैः धार्मिकैः आयोजनेन सह भव्यरूपेण आयोजितः। रामशरदकोठारीस्मृतिसंघस्य तत्वावधानने बड़ाबाजारस्थिते तारासुन्दरी–उद्यानम् दीपप्रभाभिः प्रकाशितम् अभवत्। तत्रैव भारतीयसंस्कृतिसंवर्द्धनसमित्या बागबाजारस्य बिचालिघाटे श्रद्धालूनां विशालः समुदायः एकत्रितः।

तारासुन्दरी–उद्यानस्य दीपालङ्कारः एवं विस्फोटकानां कार्याणां शोभातारासुन्दरी–उद्यानमध्ये सम्पन्ने कार्यक्रमे कुमारसभा–पुस्तकालयस्य अध्यक्षः महावीरप्रसादः बजाजः अध्यक्षीय–भाषणं दत्तवान्, येन देवदीपावलयाः पौराणिकमहत्त्वं विवृतम्। मुख्यवक्ता पार्षदः विजयः ओझा सर्वान् क्षेत्रवासिनः शुभाशंसाः अर्पितवान्। विशिष्ट–अतिथिरूपेण राष्ट्रीय–स्वयंसेवकसंघस्य पश्चिमभाग–संघचालकः ब्रह्मानन्दः बंगः उपस्थितः। वार्ड् २२–पार्षदः, पूर्व–उपमहापौरः मीनादेवीपुरोहितः संस्था–संरक्षिका श्रीमती पूर्णिमाकोठारी च समारोहं शोभयामासताम्।

सहस्रशः दीपकैः, रम्याभिः रंगोलिभिः, श्रीरामदरबारस्य आकर्षकया प्रदर्शन्यां च कार्यक्रमः विशिष्टः अभवत्। उपस्थितश्रद्धालवः दीपप्रज्वलनं कृत्वा पूजा–अर्चनां च अकरोत्। अत्यधिक–विस्फोटकवस्तूनः निनादेन कार्यक्रमस्य समापनं जातम्, ततः प्रसाद–वितरणं कृतम्। स्थानीय–गण्यमान्य–नागरिकाः समाजसेविनश्च बहुसंख्येन उपस्थिताः सन्तः, सम्पूर्ण–प्रदेशः उत्सव–मयः अभवत्। कार्यक्रमस्य संचालनम् अनिता बुबना अकुरुत, पंकजचौधरी च मधुरं एकल–गीतं प्रस्तुतवान्। आयोजन–समित्याम् अरुणः मल्लावत्, प्रदीपः अग्रवालः, संजयः मण्डलः, हिमांशुः रस्तोगी इत्यादयः समाजसेविनः सक्रियाः आसन्।

बिचालिघाटे गङ्गा–आरतीभजनप्रतिध्वनिःएवमेव भारतीय–संस्कृति–संवर्द्धनसमित्या बिचालिघाटे देवदीपावलि–उत्सवः हर्षोल्लासेन सम्पन्नः। योगाचार्यः प्रत्युषः पाण्डेयः भजन–गायन–माध्यमेन कार्यक्रमस्य शुभारम्भं कृतवान्। माँ गङ्गायाः भव्य–आरत्यां शिवमन्दिरदलस्य बालकलाकाराः डमरू–वादनेन वातावरणं शिवमयम् अकुर्वन्। पण्डितः सत्यप्रकाशः पाण्डेयः आरतीं सम्पादितवान्।दीपप्रज्वालकः डॉ॰ कमलः ओसवालः समाजे प्रकाशसद्भावयोः प्रसाराय शुभकामनाः दत्तवान्। मुख्यवक्ता जयन्तः पालः तथा विशिष्ट–अतिथिसमाजसेवी राजेन्द्रः संचेती च देवदीपावल्याः धार्मिक–परम्परां, तस्याः सामाजिक–सन्देशं च विवृणुतः। संस्थायाः अध्यक्षः आचार्यः राकेशकुमारः पाण्डेयः सर्वान् भक्तान् स्वागतमकरोत्, कार्यक्रमस्य संचालनं शैलेशकुमारः बागडीः अकरोत्। आयोजनस्य सफलतायै बहवः कार्यकर्तारः महत्वपूर्णं योगदानं दत्तवन्तः।

हिन्दुस्थान समाचार / Dheeraj Maithani