Enter your Email Address to subscribe to our newsletters

उरई, 6 नवंबरमासः (हि.स.)।जिलाधिकारी राजेशकुमारपाण्डेयः गुरुवासरे कलेक्ट्रेटस्थितकार्यालये प्रातः दशवादनात् द्वादशवादनपर्यन्तमुपस्थित्य सामान्यजनानां शिकायतिः शुश्राव। श्रवणसमये जनपदस्य विविधान् प्रदेशेभ्य आगताः नागरिकाः स्वस्वसमस्याः प्रस्तुतवन्तः। जिलाधिकाऱ्याः प्रत्येकं परिवादं गंभीरतया श्रुत्वा सम्बन्धितविभागीयाधिकारिणः तत्क्षणं कार्यवाहीं कर्तुमादेशः दत्तः। सः उक्तवान् यत् जनसामान्यस्य समस्यानां निवारणं शासनस्य सर्वोच्चप्राथमिकता अस्ति। अधिकाऱ्यः आदेशितवन्तः यत् शिकायतीनां समाधानं पूर्णपारदर्शितया समयबद्धतया च क्रियेत, यथा कश्चनापि नागरिकः कार्यालयानां प्रदक्षिणां न कुर्यात्। जनश्रवणकाले कतिचन शिकायतीनां निवारणं तत्रैव सम्पन्नम्, येन उपस्थिताः फरियादिनः सन्तोषं प्रकटितवन्तः। जिलाधिकारी उक्तवान् यत् प्रशासनं जनसंपर्के सदैव भवेत्, एतत् सर्वेषामधिकारिणां दायित्वम्। शासनस्य मनोभावस्य अनुरूपेण जनहितकार्येषु कस्यचित् प्रकारस्य प्रमादः असह्यः भविष्यति।
---------------
हिन्दुस्थान समाचार