Enter your Email Address to subscribe to our newsletters

वाशिंगटनम्, 6 नवंबरमासः (हि.स.)। अमेरिकादेशस्य राष्ट्रपति डोनाल्ड ट्रम्पेन भारतपाकिस्तानयोः युद्धकाले विमानेषु निपातितसंख्यां विषये स्वस्य टिप्पणीं पुनः स्पष्टीकृत्य उक्तं यत् “वास्तवतः अष्ट विमानानि एव निपातितानि।”
मियामीनगरस्थे बिजनेस्फोरम् इत्यस्मिन् कार्यक्रमे ट्रम्प इत्यनेन उक्तं यत् भारतपाकिस्तानयोः युद्धे अहं वार्ताः श्रुतवान्। कतिचन समाचारपत्राणि अवदन् यत् सप्त वा अष्ट विमानानि निपातितानि। एकस्मिन् पत्रे लिखितम् यत् सप्त विनष्टानि, एकं तु क्षतिग्रस्तम्। अहं तेषां पत्रिकानां नाम न उक्तवान्। किन्तु अधिकांशपत्रिकाः मिथ्यावार्ताः प्रसारितवन्तः।”
अमेरिकराष्ट्रपतिना उक्तं यत् वास्तविकसंख्या अष्टविमानानां आसीत्। सः अपि द्रढतया अवदत् यत् “आयातशुल्ककूटनीत्या” द्वयोः राष्ट्रयोः मध्ये परमाण्वस्त्रसंघर्षं निरोद्धुं तेन साहाय्यं कृतम्।
गत 22 एप्रिल् तिथौ भारतदेशस्य जम्मूकश्मीरप्रदेशे पहलगामनाम्नि स्थले जातस्य आतङ्कवादीआक्रमणस्य प्रत्युत्तररूपेण, मईमासस्य आरम्भे भारतीयसेनया ‘आपरेशनसिंदूर’ इति नाम्ना प्रवृत्तायां कार्यवाहीमध्ये पाकिस्तानदेशस्थेषु आतङ्कवादिआश्रयेषु सफलाः आक्रमणाः कृताः। पहलगामाक्रमणे तेविंशतिः व्यक्तयः निहताः आसन्। तस्मिन् समये उभयोरपि राष्ट्रयोः मध्ये युद्धसदृशः वातावरणं जातम्।
अमेरिकराष्ट्रपतिः ट्रम्प इत्यस्मिन् विषयेषु अनेकवारं उक्तवान् यत् तेन उभयोरपि देशयोः युद्धं समाप्तं कृतम् इति श्रेयः तस्यैव। किन्तु भारतदेशेन तस्य एतेषां दावानां पुनः पुनः खण्डनं कृतम्। ट्रम्प अपि निपातितविमानविषये विवादास्पदवक्तव्यं पुनः पुनः दत्तवान्।
एतेन सह न्यूयोर्कनगरस्य राजनैतिकस्थितिं प्रति टिप्पणीं कृत्वा ट्रम्प अवदत्— “द्रक्ष्यामः यत् ज़ोहरान् ममदानी न्यूयोर्के कथं कार्यं करिष्यति। वयं तस्य किंचित् सहाय्यं करिष्यामः।” तथापि सः स्पष्टं उक्तवान् यत् नगरं वामदलीयं नेतारं निर्वाच्य “स्वसत्तां नष्टवद्” इति।
अमेरिकायाः महानगराणां मध्ये प्रमुखं नगरं न्यूयोर्कं प्रति सः अवदत् यत् तत्र ‘साम्यवादीः’ महापौरः निर्वाचितः इति निन्दनीयम्, तथापि सः अवदत्— “वयं अपि इच्छामः यत् न्यूयोर्कनगरं सफलं भवेत्।”
---------------
हिन्दुस्थान समाचार