Enter your Email Address to subscribe to our newsletters

पटना, 06 नवम्बरमासः (हि.स.)। बिहार–विधानसभानिर्वाचने प्रथमः चरणः अद्य प्रातः 7:00 वादनात् आरब्धः। 18 जनपदेषु 121 विधानसभामण्डलेषु अद्य मतदानं प्रवृत्तम्। प्रधानमन्त्रि नरेन्द्रमोदिना बिहार–विधानसभानिर्वाचनस्य प्रसङ्गे जनान् प्रति मतदानस्य अभ्यर्थना कृता। ‘एक्स्’–नामके सामाजिकमाध्यमे सः लिखितवान् —
“अद्य बिहारराज्ये लोकतन्त्रस्य उत्सवस्य प्रथमः चरणः अस्ति। अस्मिन् चरणे सर्वे मतदातारः उत्साहेन मतदानं कुर्वन्तु इति मम आग्रहः। अस्मिन् अवसरे राज्यस्य ये युवकाः प्रथमवारं मतं दास्यन्ति, तेषां सर्वेषां प्रति मम विशेषम् अभिनन्दनम्। स्मर्तव्यम् — प्रथमं मतदानं, पश्चात् जलपानम्।”
अपरस्मिन् पृष्ठे समस्तिपुर–जनपदस्य कर्पूरीग्रामे स्थाने 73–संख्यक–मतदानकक्षे केन्द्रीय–कृषिराज्यमन्त्री रामनाथठाकुरः प्रथमं मतदानं कृतवान्। मतदानानन्तरं सः उक्तवान् यत्, “अहं विकासस्य नाम्ना एव मतदानं करोमि। अद्य अपि विकासार्थमेव मतं दत्तम्।”
अस्मिन् जनपदे प्रथम–चरणस्य मतदानप्रक्रिया आरब्धा। बिहार–सर्वकारस्य मन्त्री तथा बांकीपुर–क्षेत्रात् भा.ज.पा.–प्रत्याशी नितिननवीनः पटनानगरस्य दीघाक्षेत्रे मिलर–हाय–विद्यालये 394 तथा 396–संख्यक–मतदानकक्षयोः स्वमतं दत्तवान्।
तत्रैव मोकाम–विधानसभाक्षेत्रात् राजद्–दलस्य प्रत्याशी वीणादेव्यपि मतदानं कृतवती। बिहार–विधानसभानिर्वाचनस्य प्रथमचरणस्य आरम्भे एव केन्द्रीयमन्त्री भा.ज.पा.–नेता गिरिराजसिंहः लखीसराय–जनपदस्य स्वपैतृकग्रामे बरहैयास्थे देवालये पूजाऽर्चनां कृतवान्।
हिन्दुस्थान समाचार / अंशु गुप्ता