Enter your Email Address to subscribe to our newsletters

जम्मू, 06 नवम्बरमासः (हि.स.)। सूचना–प्रौद्योगिकी–विभागस्य (आईटीडी) सचिवः डॉ॰ पीयूषसिंगला अद्य जम्मूकाश्मीरप्रदेशे ई–एसएएम (ई–सुरक्षामूल्यांकन–प्रबन्धन) इति इन्वेण्ट्रीप्रबन्धनपोर्टल इत्यस्य कार्यान्वयनस्य प्रगतेः समीक्षा–कृत्याय सिविल–सचिवालये एकं सम्मेलनम् आयोजितवान्।
अध्यक्षस्थाने स्थितेन सचिवेन तस्मिन् समीक्षासभासत्रे ई–एसएएम–पोर्टल इत्यस्य सुचारुकार्यप्रवर्तनसम्बद्धाः विविधाः विषयाः विस्तारतः चर्चिताः।
अधिकारीन् सम्बोध्य सचिवः अवदत् यत् ई–एसएएम–पोर्टल इत्यस्य मुख्यः उद्देश्यः अस्ति — सर्वेषां सर्वकारी–विभागेषु विद्यमानस्य सम्पूर्णस्य आईटी–अवसंरचनायाः कृते एकम् एकीकृतं वास्तविकसमय–आधारितं पूर्णं च इन्वेण्ट्री–प्रबन्धनतन्त्रं स्थापयितुम्, यत् भूमिस्तरपर्यन्तं विस्तारितं भविष्यति।
सः अवदत् यत् अनन्तरचरणेषु जम्मू–काश्मीर–प्रदेशस्य समग्र–आईटी–इन्वेण्ट्री ईडीआर–तन्त्रेण अन्यैः च साइबरसुरक्षा–प्रणालिभिः सह एकीकृतं भविष्यति, येन सम्पत्तेः दृश्यता वर्धिष्यते, समग्र–साइबरसुरक्षा–स्थिति च सुदृढा भविष्यति।
सचिवेन अधिकारीन् प्रति निर्दिष्टं यत् प्रशासनिक–विभागानां उप-डीडीओ-इत्यादीनां कृते नियमित–प्रशिक्षण–सत्राणि ऑन–बोर्डिंग–कार्यक्रमाः च आयोजितव्याः, येन सर्व–स्तरेषु सुचारु–कार्यप्रवाहः सुनिश्चितः स्यात्।
सचिवः अयं अपि निर्दिष्टवान् यत् एनआईसी हार्डवेयर–परिसम्पत्तिभ्यः अतिरिक्तं सॉफ्टवेयर–इन्वेण्ट्री–विवरणं प्राप्तुं ई–एसएएम–पोर्टल इत्यस्मिन् नवसंरचनायां समावेशयिष्यति।
सः सर्वेषां हितधारकानां मध्ये समयोचित–समन्वयस्य महत्त्वं प्रतिपाद्य अवदत् यत् ई–एसएएम–पोर्टल इत्यस्य सम्पूर्ण–कार्यान्वयनं १५ दिसम्बर् २०२५ तमे दिवसे यावत् अनिवार्यतया सुनिश्चितव्यं।
समीक्षा–सत्रे सचिवाय उक्तं यत् सर्वेषां द्विचत्वारिंशत् (४२) प्रशासनिक–विभागानां कृते उपयोगकर्ता–कोषानि निर्मितानि, तेषां सम्बन्धिनां विभागानां सह व्यवस्थापक–प्रमाणपत्राणि पूर्वमेव प्रकाशितकृतानि च।
अधुना विभागीय–प्रशासकाः स्व–स्तरे भण्डार–प्रभारी–स्तरस्य उपयोगकर्ताकोषानि सृजिष्यन्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani