Enter your Email Address to subscribe to our newsletters

नवदेहली, 06 नवंबरमासः (हि.स.)। भारतस्य च लैटिन-अमेरिकाप्रदेशस्य पेरू-चिली-देशयोः च मध्ये व्यापार-संबन्धिनः सहमतेः निमित्तं बैठकाश्च सम्पन्नाः। एतेषु समझेषु भविष्यमाने काले भारतस्य खनिज-औषधि-यान्त्रिकयानवस्त्र-आहारप्रसंस्करण-क्षेत्रेषु नूतनसदवसरा उत्पन्ना भविष्यन्ति इति अपेक्षा अस्ति।
वाणिज्य-उद्योगमन्त्रालयस्य अनुसारं, पेरूराजधानी लीमानगरे नवम्बरमासस्य तृतीयात् पञ्चमदिनं यावत् भारत-पेरू व्यापार-सहमतेः नवमी सभा सम्पन्ना। अस्मिन् उभययोः राष्ट्रयोः मध्ये वस्तु-सेवा-व्यापारः, उत्पत्तिनियमाः, प्रौद्योगिकबाधाः, सीमाशुल्क-प्रक्रिया, विवादसमाधानं, च प्रमुख-खनिजेषु प्रगतिरीता। अस्मिन्नेव बैठके पेरू-देशस्य विदेशव्यापारपर्यटनमन्त्रिणी टेरेसा स्टेला मेरा गोमेज, उपमन्त्री सीजर ऑगस्तो ल्योना सिल्वा, भारतस्य राजदूतः विश्वस विदु सापकल, च भारतीय-प्रतिनिधिमण्डलस्य प्रमुखः संयुक्त-सचिवः विमल आनन्दः च उपस्थिताः आसन्।
मन्त्रिणी गोमेज उक्तवती यत् उभयोः राष्ट्रयोः अर्थव्यवस्थे परस्परं पूरकौ स्तः, च सहमतेः शीघ्रं परिसमाप्तिं प्रति कर्म निरन्तरं प्रवर्तते। भारतीयराजदूतः सापकल अपि उक्तवान् यत् अयं सहमतिः व्यापारं निवेशं च नूतनदिशया नयिष्यति, च उभययोः राष्ट्रयोः हितकरः भविष्यति। उभयपक्षैः निर्णयः कृतः यत् जनवरी 2026 तमे वर्षे नवी दिल्ली-नगरे आगामि-चक्रस्य आयोजनं भविष्यति।
वाणिज्य-मन्त्रालयस्य अनुसारं, ततः पूर्वं अष्टाविंशतितः त्रिंशतिं अक्टूबर-मासस्य दिनपर्यन्तं चिली-राजधानी सैंटियागो-नगरे भारतचिली व्यापक-आर्थिकसहभागितासहमतेः तृतीया सभा सम्पन्ना। अस्मिन् वस्तुसेवाव्यापारः, निवेशः, बौद्धिकसंपत्तिअधिकारः, प्रौद्योगिकमानकाः, आर्थिक-सहयोगः, च प्रमुख-खनिजेषु विचारविनिमयः जातः। उभयदेशौ अपि एषा सहमातिः शीघ्रं परिसमाप्तुम् अभिप्रायं प्रकट्यताम्, यथा विपणप्रवेशः आपूर्तिशृंखला च सुदृढा भवेत्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता