Enter your Email Address to subscribe to our newsletters


मुंबई, 06 नवंबरमासः (हि.स)।केंद्रीयवित्तमन्त्रिणा निर्मला सीतारमणेन गुरुवासरे उक्तं यत् राष्ट्राय महान् विश्वस्तरीयवित्तकोषाणां आवश्यकता विद्यते। सा अवदत् यत् अस्य विषयस्य सम्बन्धे भारतीयरिजर्वबैंक् (आरबीआई) तथा विभिन्नवित्तकोषैः सह संवादः प्रवर्तते। सा अपि आशां व्यक्तवती यत् मालसेवासुकरस्य (जीएसटी) दरन्यूनतया देशे मांगवृद्धिः भविष्यति, येन समग्रनिवेशोऽपि वर्धिष्यते।
मुंबईनगरे आयोजिते “आत्मनिर्भरभारतस्य दृष्टिकोणं साकारयितुम्” इति विषये द्वादशमे एसबीआई बैंकिंग् एण्ड् इकॉनॉमिक्स् कॉन्क्लेव् 2025 इत्यस्मिन् कार्यक्रमे वित्तमन्त्रिणा उद्घाटनभाषणं दत्तम्। सा अवदत् यत् विश्वस्तरीयबैंकानां आवश्यकता पूर्णतायै कार्यं प्रारब्धम् अस्ति। अस्मिन् विषये वयं आरबीआई तथा बैंकैः सह चर्चां कुर्मः।
द्वादशमे एसबीआई बैंकिंग एण्ड् इकॉनॉमिक्स् कॉन्क्लेव् इत्यस्मिन् सीतारमण इत्यया वित्तीयसंस्थाभ्यः उद्योगक्षेत्राय ऋणप्रवाहस्य विस्तारं प्रोत्साहनं च कर्तुं आग्रहः कृतः।
सा अवदत् यत् सर्वकाराय मुख्यं केन्द्रं मूलसुविधानिर्माणे अस्ति। गतदशवर्षे पूंजीगतव्ययः पञ्चगुणेन वर्धितः। सा उक्तवती यत् 2014 वर्षात् आरभ्य शासनं व्यापारसुगमता-सम्बद्धान् अनेके महत्वपूर्णान् सुधारान् प्रवर्तितवती।
वित्तमन्त्रिणा अपि उक्तं यत् प्रत्यक्षलाभान्तरणेन सर्वकारेण चत्वारि लक्षकोटिरूप्यकाणां अधिकं संयोजनं कृतम्, तथा गतदशवर्षे पञ्चविंशतिलक्षकोट्यधिकान् जनान् बहुविधदारिद्र्यतः मोचितवन्तः।
सा अवदत् यत् सर्वकारः प्रौद्योगिकीनेतृत्वेन वृद्धेः दिशि प्रयत्नः क्रियते। अद्यतनकाले दत्तसंचारस्य (डाटा) मूल्यं दशरूप्यके प्रति जीबी पर्यन्तं न्यूनं जातम्, यत् 2014 तमे वर्षे त्रिशतरूप्यकाणि प्रति जीबी आसन्।
---------------
हिन्दुस्थान समाचार