Enter your Email Address to subscribe to our newsletters

नवदेहली, 06 नवंबरमासः (हि.स.)।
बिहारविधानसभानिर्वाचनस्य प्रथमे चरणे अद्य एकशतं एकविंशतिशतं (१२१) आसनेषु मतदानं प्रवर्तते। कांग्रेसदलेश्वरः मल्लिकार्जुनः खरगेः, दलमहासचिवा प्रियंका गांधी वाड्रा च राज्यनिवासिनः प्रति लोकतन्त्रस्य अस्य महोत्सवे उत्साहपूर्वकं सहभागं कर्तुम् आह्वानं कृतवन्तौ। उभौ नेतारौ उक्तवन्तौ यत् बिहारराज्यं नूतनपरिवर्तनमार्गे नेतुं, युवानां कृषकानां समाजस्य सर्ववर्गाणां च भविष्यं सुरक्षितं कर्तुं, अधिकतमसंख्यायां मतदानं आवश्यकम् अस्ति।
कांग्रेसाध्यक्षः मल्लिकार्जुनः खरगेः एक्स् इत्यस्मिन् माध्यमे लिखितवान् यत् “लोकतन्त्रस्य जन्मभूमौ बिहारराज्ये मतदानं प्रारब्धम् अस्ति।” सः मतदातॄन् प्रति आह्वानं कृतवान् यत् ते स्वसंवैधानिकाधिकारस्य प्रयोगं विशालसंख्यायां कुर्वन्तु, च विंशतिवर्षपरं प्रदेशं नूतनपरिवर्तनदिशायां नयन्तु।
प्रियंका गांधी वाड्रा अपि स्वस्य एक्स्-पोस्टे बिहारस्य मतदातॄन् प्रति उक्तवती— “बिहारस्य मम प्रियभ्रातरः भगिन्यः मातरः युवाश्च! अद्य स्वहस्ताभ्यां स्वभविष्यनिर्णयनस्य दिवसः अस्ति। विशालसंख्यायां निर्गत्य लोकतन्त्रस्य महापर्वे सहभागी भवत। रोजगाराय, शिक्षायै, स्वास्थ्याय, च बिहारस्य उज्ज्वलभविष्याय मतं दत्त।”
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani