नेपाल संसदः पुनर्स्थापनाम् आधृत्य एमाले शुभारब्धं सांसदानां हस्ताक्षराभियानम्
काठमांडूः, 06 नवंबरमासः (हि.स.)।नेपालदेशीयस्य नेकपा (एमाले) इत्यस्य पूर्वसांसदाः संघीयसंसदस्याः प्रतिनिधिसभायाः पुनर्स्थापनस्य समर्थनार्थं हस्ताक्षर-अभियानं प्रारब्धवन्तः। दलस्य कतिपये पूर्वसांसदाः गुरुवासरे सिंहदरबारस्थिते संसदीयदलकार्यालये आगत्य
एमाले संसदीय दल की बैठक में उपस्थित सांसद


काठमांडूः, 06 नवंबरमासः (हि.स.)।नेपालदेशीयस्य नेकपा (एमाले) इत्यस्य पूर्वसांसदाः संघीयसंसदस्याः प्रतिनिधिसभायाः पुनर्स्थापनस्य समर्थनार्थं हस्ताक्षर-अभियानं प्रारब्धवन्तः। दलस्य कतिपये पूर्वसांसदाः गुरुवासरे सिंहदरबारस्थिते संसदीयदलकार्यालये आगत्य प्रतिनिधिसभायाः पुनर्स्थापनं प्रति समर्थनार्थं हस्ताक्षरं कर्तुं आरब्धवन्तः।

विघटितप्रतिनिधिसभायाः सदस्यः हेमराजराय इत्यनेन उक्तं यत् अद्य हस्ताक्षरकार्यं आरब्धम् अस्ति। अनेकाः सदस्याः अद्यापि जनपदेषु सन्ति, किन्तु ये काठमाण्डौ नगरमध्ये सन्ति, ते हस्ताक्षरं कर्तुं आरब्धवन्तः। राय इत्यनेन अपि उक्तं यत् सः तृतीयस्थानम् हस्ताक्षरे कृतवान्। विघटितप्रतिनिधिसभायाः अन्ये सदस्याः रघुजीपन्तः कृष्णगोपालश्रेष्ठश्च अपि स्वहस्ताक्षरं कृतवन्तः। अद्यावधि एकविंशतिः पूर्वसांसदाः पुनर्स्थापनाय समर्थनं दत्तवन्तः।

एमालेदलस्य नेतारः अद्यापि न स्पष्टं उक्तवन्तः यत् सांसदाः न्यायालयं प्रति याचिकां प्रस्तुत्य पुनर्स्थापनां याचिष्यन्ति वा केवलं सार्वजनिकरूपेण समर्थनं दर्शयिष्यन्ति इति। विघटितप्रतिनिधिसभायां प्रमुखसचेतकः महेशबर्तौला इत्यनेन उक्तं यत् ते प्रतिनिधिसभायाः पुनर्स्थापनायां स्पष्टं समर्थनं कुर्वन्ति। तस्य मतम् यत् सांसदैः स्वयमेव न्यायालये गत्वा पुनर्स्थापनायाः याचना कर्तव्या।

एमालेदलस्य अन्यः नेता भानुभक्तढकालेन उक्तं यत् प्रतिनिधिसभायाः विघटनं असंवैधानिकम् आसीत्, अतः तत् पुनः स्थाप्यं भवेत् — इत्यस्मिन् विषये दलः पूर्वमेव राजनैतिकनिर्णयं कृतवान् अस्ति। अन्ये कतिपये एमालेनेतारः अपि अवदन् यत् अस्मिन् विषयेषु कांग्रेसदलेन सह अपि चर्चा प्रवृत्ता अस्ति — यत् सांसदाः स्वयम् न्यायालयं गत्वा प्रतिनिधिसभायाः पुनर्स्थापनायाः याचना कुर्वन्ति वा इति विचार्यते।

---------------

हिन्दुस्थान समाचार