Enter your Email Address to subscribe to our newsletters

नगरोटा, 6 नवंबरमासः (हि.स.)।भाजपायाः प्रत्याशित्वेन देवयानीराणायाः समर्थनाय प्रवृत्ते निर्वाचनप्रचाराभियाने नगरोटा-निर्वाचनक्षेत्रस्य अंबघरोटा-मण्डले विभिन्नेषु ग्रामपञ्चायतीषु द्विदिनपर्यन्तं गृहात् गृहं गत्वा प्रचारः जनसंपर्ककार्यक्रमश्च निरन्तरं सम्पन्नः।
एतस्य अभियानस्य नेतृत्वं भाजपामहिलामोर्चस्य (जम्मू-कश्मीर) प्रदेशाध्यक्षया अधिवक्त्र्या नेहा-महाजना नाम्ना समर्पितया स्वमहिलाकार्यकर्त्रीसंघेन सह कृतम्।
महाजना स्थानीयजनान् प्रति आह्वानं कृतवती यत् “बूथस्तरीयसंरचनाः दृढीकृत्य समृद्धसशक्तजम्मू-कश्मीराय भाजपामिशनस्य समर्थनार्थं अभूतपूर्वं मतदाता-सहभागित्वं सुनिश्चितं कुर्वन्तु।”
घैंकपञ्चायत्यां जनसंपर्ककार्यक्रमं निरन्तरं कुर्वन्त्याः महिला-मोर्च-समूहेन कटारिय-तारखान-समुदाययोः मध्ये व्यापकः संवाद-अभियानः आयोजितः। तदनन्तरं पूर्वसैनिकैः नवमतदातृभिः स्व-सहायतासमूहानां नारीभिश्च सह एकः नुक्कड्-सभा-सम्भाषणं सम्पन्नम्।
महाजनया आत्मनिर्भरतायाः सामाजिकोत्थानस्य च क्षेत्रेषु तासां योगदानं प्रशंसितम्।
सभासु भाषमाणया अधिवक्त्र्या नेहा-महाजना उक्तम् यद् “राष्ट्रः प्रथमः, सर्वेषां विकासः, प्रत्येकनागरिकस्य सशक्तिकरणं च” इति भाजपायाः दृढप्रतिज्ञा पुनरुक्ता। सा विश्वासं व्यक्तवती यत् नगरोटायाः जनाः देवयानीराणायाः दृढतया सहायतां करिष्यन्ति, यतस्तस्याः गतिशीलं नेतृत्वं समावेशीविकासाय भाजपायाः दृष्टरूपं सत्यार्थेन प्रकाशयति।
हिन्दुस्थान समाचार