Enter your Email Address to subscribe to our newsletters

बरेली, 6 नवंबरमासः (हि.स.)।केन्द्रीयकृषककृषिकल्याणमन्त्रालये प्रमुखज्ञानसलाहकारराजीवचावला इत्यस्य अध्यक्षतायां गुरुवासरे उत्तरप्रदेशस्य बरेलीजनपदे कलेक्ट्रेटसभागारे एग्रीस्टैकनामकयोजना तथा कृषकपञ्जीकरणसंबन्धिनि समीक्षा-सभा आयोजिताभवत्। राजीवचावलाय ने अधिकारिणः निर्देशितवन्तः यत् डिजिटल-फसल-सर्वेक्षणकार्ये कस्यापि स्तरस्य अपि लाघवता न भवेत्। शासनस्तरात् निरन्तरं निरीक्षणं क्रियते इति अपि उक्तवान्।
चावलाय अवदत् यत् अधुना प्रायः अष्टादश प्रतिशतकृषकानां पञ्जीकरणं न सम्पन्नम्। तेन उपजिलाधिकारिणः आदेशिताः यत् सर्वेषां कृषकानां शीघ्रं पञ्जीकरणं सम्पाद्यताम्। सः एतदपि स्पष्टीकृतवान् यत् नगरीयक्षेत्रवर्तिनः जनाः कृषकपञ्जीकरणे न सम्मिलिताः भवन्तु।
अस्यां सभायां मण्डलायुक्तः भूपेन्द्र एस्. चौधरी, जिलाधिकारी अविनाशसिंह, अतिरिक्तजिलाधिकारिणः पूर्णिमासिंह, समस्ताः उपजिलाधिकारिणः तथा कृषिविभागस्य अधिकारिणः उपस्थिताः आसन्।
हिन्दुस्थान समाचार