डिजिटल क्रॉप सर्वेक्षणे शैथिल्यं न सहिष्यते : राजीव चावला
बरेली, 6 नवंबरमासः (हि.स.)।केन्द्रीयकृषककृषिकल्याणमन्त्रालये प्रमुखज्ञानसलाहकारराजीवचावला इत्यस्य अध्यक्षतायां गुरुवासरे उत्तरप्रदेशस्य बरेलीजनपदे कलेक्ट्रेटसभागारे एग्रीस्टैकनामकयोजना तथा कृषकपञ्जीकरणसंबन्धिनि समीक्षा-सभा आयोजिताभवत्। राजीवचावलाय
कलेक्ट्रेट सभागार में एग्रीस्टैक स्कीम एवं फार्मर रजिस्ट्री पर समीक्षा बैठक की अध्यक्षता करते सेवानिवृत्त मुख्य सचिव कर्नाटक राजीव चावला। साथ में मंडलायुक्त भूपेंद्र एस. चौधरी, जिलाधिकारी अविनाश सिंह एवं अन्य अधिकारी।


बरेली, 6 नवंबरमासः (हि.स.)।केन्द्रीयकृषककृषिकल्याणमन्त्रालये प्रमुखज्ञानसलाहकारराजीवचावला इत्यस्य अध्यक्षतायां गुरुवासरे उत्तरप्रदेशस्य बरेलीजनपदे कलेक्ट्रेटसभागारे एग्रीस्टैकनामकयोजना तथा कृषकपञ्जीकरणसंबन्धिनि समीक्षा-सभा आयोजिताभवत्। राजीवचावलाय ने अधिकारिणः निर्देशितवन्तः यत् डिजिटल-फसल-सर्वेक्षणकार्ये कस्यापि स्तरस्य अपि लाघवता न भवेत्। शासनस्तरात् निरन्तरं निरीक्षणं क्रियते इति अपि उक्तवान्।

चावलाय अवदत् यत् अधुना प्रायः अष्टादश प्रतिशतकृषकानां पञ्जीकरणं न सम्पन्नम्। तेन उपजिलाधिकारिणः आदेशिताः यत् सर्वेषां कृषकानां शीघ्रं पञ्जीकरणं सम्पाद्यताम्। सः एतदपि स्पष्टीकृतवान् यत् नगरीयक्षेत्रवर्तिनः जनाः कृषकपञ्जीकरणे न सम्मिलिताः भवन्तु।

अस्यां सभायां मण्डलायुक्तः भूपेन्द्र एस्. चौधरी, जिलाधिकारी अविनाशसिंह, अतिरिक्तजिलाधिकारिणः पूर्णिमासिंह, समस्ताः उपजिलाधिकारिणः तथा कृषिविभागस्य अधिकारिणः उपस्थिताः आसन्।

हिन्दुस्थान समाचार