Enter your Email Address to subscribe to our newsletters

नवदेहली, 06 नवम्बरमासः (हि.स.)। भारतीयजनतापक्षस्य (भा.ज.पा.) द्वौ प्रमुखौ दिग्गज–प्रचारकौ प्रधानमन्त्रिनरेन्द्रमोदी , केन्द्रीयगृहसहकारितामन्त्री अमितशाहः च अद्य बिहारराज्यस्य विधानसभानिर्वाचनं प्रति दृष्टिं स्थाप्य निर्वाचनसभासु जनान् संबोधितुं गमिष्यतः। प्रधानमन्त्रिणः द्वयोः स्थलेषु, शाहस्य च त्रीषु स्थलेषु च महती यात्रा भविष्यति। भा.ज.पा. दलस्य ‘एक्स्–हैण्डल्’ इत्यस्मिन् सामाजिकमाध्यमे प्रधानमन्त्रिणः नरेन्द्रमोदीनः केन्द्रीयमन्त्रिणः अमितशाहस्य च अद्यतननिर्वाचनयात्रायाः कार्यक्रमः प्रकाशितः अस्ति।
भा.ज.पा.–‘एक्स्–हैण्डल्’–सूचनानुसारं प्रधानमन्त्रिनरेन्द्रमोदी पूर्वाह्णे 11:30 वादने अररियानगरे, अपराह्णे 1:30 वादने भागलपुरे च आगत्य भा.ज.पा.–नीत–राजनीतिकजनतान्त्रिक–गठबन्धनस्य (राजग) प्रत्याशीभ्यः समर्थनार्थं जनसभां संबोधितुं गमिष्यति। अस्मिन् निर्वाचनकाले अपि राजग–भा.ज.पा.–नेतारः ‘जङ्गलराजा’–नाम्ना विषयं पुनरपि उन्नीय वदन्ति। प्रधानमन्त्रिणा अपि गतदिवसे जनसभायां विपक्ष-पक्षं ‘जङ्गलराज्ञ:’ उत्तरदायी इति निर्दिष्टम्।
प्रधानमन्त्री अवदत् – “जङ्गलराज्ञ: काले कन्याभ्यः बहिर्गमनं दुर्वरं जातम्, अद्य तु तथा नास्ति। अद्य रात्रौ अपि चिकित्सालयेषु, रेलयानस्थानकेषु, अन्येषु स्थलेषु च कन्याः निर्भयतया कार्यं कुर्वन्ति। बिहारराज्यस्य महिलाः जङ्गलराज्ञ: पुरतः प्राचीरवत् स्थिताः। ताः निश्चयं कृतवत्यः यत् जङ्गलराज्ञ: पुनरागमनं न भविष्यति। अतः जङ्गलराज–पक्षीयाः महिलाभ्यः विविधं मिथ्याप्रतिज्ञाः कुर्वन्ति। बिहारस्य विकासः केवलं राजग–सङ्घटनेन सम्भवति। राजग–सर्वकारं एव तत्र भगिनीनां कन्यानां च उज्ज्वल-भविष्यस्य प्रत्याभूति अस्ति।”
भा.ज.पा.–‘एक्स्–हैण्डल्’–प्रकाशित–सूचनानुसारं, केन्द्रीयमन्त्री अमितशाह अपराह्णे 12:15 वादने पश्चिमचंपारणे बेतियानगरस्य रामनगरस्थे खैरवांटोला–उद्याने, ततः 45 निमेषानन्तरं मोतिहारी–नगरस्य जनपध–विद्यालय–उद्याने, अपराह्णे 3:00 वादने मधुबनी–नगरस्य बेनीपट्टिस्थे लीलाधर–उच्च–विद्यालये च जनसभां संबोधितुं गमिष्यति।
अमितशाह अपि गतदिवसे जनसभायाम् अवदत् – “चंपारण–जनपदः जङ्गलराजानं समीपात् दृष्टवान्। अपहरण–भर्त्सना–रक्तपात–आदिभिः अनेकैः अपराधप्रकारैः बिहारभूमिः लोहितीकृता आसीत्। स एव जङ्गलरज्ञ: वस्त्रं रूपं च परिवर्त्य पुनरागच्छति। तस्य निरोधनं भवद्भिरेव कर्तव्यम्।”
हिन्दुस्थान समाचार / अंशु गुप्ता