Enter your Email Address to subscribe to our newsletters

वाराणसी, 06 नवम्बरमासः (हि. स.)। उत्तरप्रदेशे वाराणसी-नगरे प्रधानमन्त्रि नरेन्द्र-मोदयः कृतस्य प्रस्तावितस्य कार्यक्रम-स्थलस्य स्थलीयनिरीक्षणाय मुख्यमंत्री योगी-आदित्यनाथः गुरुवासरे बनारस्-रेल्वे-स्थानकस्य प्लेटफार्म् संख्या ८ इत्यस्मिन् आगत्य रेल्वे-अधिकारिभ्यः कार्यक्रम-तैयारीसम्बन्धिनां विवरणं गृह्णाति।
मुख्यमंत्री योगी-आदित्यनाथः डी.आर.एम् इत्यस्मात् प्रधानमन्त्रिणः आगमनमार्गम्, रेल्वे-गमनागमनम्, स्टेज्-सम्बद्धं च विवरणं प्राप्नुवन्। अस्मिन् काले राज्य-मन्त्री स्वातन्त्र्यप्रभारः रवीन्द्र-जायसवालः, विधायकः सौरभ-श्रीवास्तवः, भाजपायाः महानगराध्यक्षः प्रदीपः इत्यादयः पदाधिकारी च उपस्थिताः आसन्। उल्लेखनीयम् यत् ०८ नवम्बरस्य प्रातःकाले प्लेटफार्म् संख्या ८ इत्यस्मात् प्रधानमन्त्रि नरेन्द्र-मोदयः वाराणसी–खजुराहो वन्दे भारत् सहित द्वौ रेल्वेगाड्यौ हरि-झण्डी-दर्शनेन प्रस्थानं करिष्यति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani