बिहार-निर्वाचने सपादलस्य कुत्रापि औचित्यम् नास्ति — केशवप्रसादमौर्यः।
लखनऊनगरम्, 6 नवंबरमासः (हि.स.)। बिहार-विधानसभा-निर्वाचने प्रथमचरणे गुरुवासरे मतदानस्य समये भारतीय-जनता-पार्टी (भाजपा) वरिष्ठ-नेता, उत्तरप्रदेशस्य उपमुख्यमन्त्री तथा बिहारसहनिर्वाचन-प्रभारी केशवप्रसादमौर्यः सपा-अध्यक्षे अखिलेशयादवं प्रति आक्रोशं व्य
केशव प्रसाद मौर्य


लखनऊनगरम्, 6 नवंबरमासः (हि.स.)। बिहार-विधानसभा-निर्वाचने प्रथमचरणे गुरुवासरे मतदानस्य समये भारतीय-जनता-पार्टी (भाजपा) वरिष्ठ-नेता, उत्तरप्रदेशस्य उपमुख्यमन्त्री तथा बिहारसहनिर्वाचन-प्रभारी केशवप्रसादमौर्यः सपा-अध्यक्षे अखिलेशयादवं प्रति आक्रोशं व्यक्तवान्।

केशव-प्रसाद-मौर्यः स्वस्य सामाजिक-माध्यमे “एक्स्” (पूर्वत: ट्विटर्) लेखं प्रकाशित्य उक्तवन्तः यत् बिहारस्य चुनावी-पर्वे सपा-बहादुरः अखिलेश-यादवः व्यर्थं लट्ठं भञ्जयन्ति। वास्तविकतायां सपा न तृतीये स्थाने अस्ति, न तृदशे च, तथा तेषां पक्षाय दूरं केवलं सूक्ष्मलाभः एव भविष्यति।

बिहारसहप्रभारी केशवप्रसादमौर्यः बिहारजनतायाः प्रति आव्हानं कृतवन्तः यत् विकसितः आत्मनिर्भरः बिहारनिर्माणाय प्रथमं मतदानं कुर्वन्तु, ततः जलपानं कर्तुं। सः “सुदृढलोकतन्त्रः तथा सशक्तः बिहारस्य निर्माणाय” सर्वेभ्यः मताधिकारस्य सदुपयोगः आवश्यकः इति उद्घोषयति। सः जनान् एकत्रं आग्रहीय एन.डी.ए.-समर्थितः सुशासन-सरकारस्य पुनः निर्माणं कर्तुं तथा बिहारस्य विकास-गमनं तीव्रतरं कर्तुं प्रेरयति। सः कविता-रूपेण एन.डी.ए. सरकारं चयनं प्रोत्साहित्य विपक्षीय-पक्षान् “ठगबंधन” इति निरूपितवान्—

“महाठगों के ठगबंधन से ठन गई है रार,समझदारी से अपना भविष्य चुन रहा है बिहार।जंगलराज और भ्रष्टाचार के दिन हुए पार,फिर आ रही है विकास वाली एनडीए सरकार।”

--------------

हिन्दुस्थान समाचार / Dheeraj Maithani