Enter your Email Address to subscribe to our newsletters

मुख्यमन्त्री योगी आदित्यनाथेन बरेका-गेस्ट्-हाउस तथा रेलवेस्थानके सुरक्षाव्यवस्था एवं मंचादि निरीक्षितम्।
वाराणसी, 6 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथेन स्वस्य द्विदिनीय-वाराणसीप्रवासस्य अन्तिमे दिवसे गुरुवासरे बाबा-कालभैरव तथा श्री-काशी-विश्वनाथ-मन्दिरे दर्शनपूजनं कृत्वा प्रधानमन्त्रिनरेन्द्रमोदी वाराणसी-प्रवासस्य कृते पूर्वसिद्धातासु अपि निरीक्षणम् कृतम्।
श्री-काशी-विश्वनाथ-मन्दिरेणात् सः मडुवाडीह-स्थितं बनारस-रेलवे-स्थानकं प्राप्य आगत्य, प्रधानमन्त्रिणः कार्यक्रम-स्थलस्य सह बरेका-गेस्ट्-हाउसस्य निरीक्षणं कृतवान्। रेलवे तथा जनपदप्रशासनस्य अधिकारीभ्यः सः प्रधानमन्त्रिणः सुरक्षा-व्यवस्थायाः विवरणं प्राप्य, यात्रिकेषु क्लेशः न भवेत् इत्यर्थं विशेषनिर्देशान् दत्तवान्। अधिकारीभ्यः प्रवेश-द्वाराणां निकास-द्वाराणां, जनसमूह-नियन्त्रणं, अवरोधकं, यातायात-प्रवर्तनं, यानस्थानक-व्यवस्था च सूचितवन्तः। प्लेटफार्म्, प्रतीक्षालय, टिकट-काउंटर तथा अन्य-संवेदनशील-स्थलानि अपि सुरक्षितं कर्तुम् सी.सी.टी.वी., मेटल्-डिटेक्टर् तथा डॉग्-स्क्वाड् नियुक्तः इति सूचितम्।
मुख्यमन्त्रीणः केवलं सिद्धतायाः निरीक्षणं न कृत्वा, अपि तु मंचस्य निरीक्षणं अपि कृतवान्। रेल्वे प्रशासनम् आर.पी.एफ्- अधिकारियों च समन्वित्य सुरक्षा-योजना अधिकं प्रभावी कर्तुं निर्देशः प्रदत्तः। अस्मिन काले वाराणसी-कमिश्नर् एस्. राजलिङ्गम्, डी.आर.एम् आशिष्-जैन् च अन्याः अधिकारी तथा जनप्रतिनिधयः उपस्थिताः आसन्। उल्लेखनीयम् यत् प्रधानमन्त्रिनरेन्द्र-मोदी ७ नवम्बर्-सन्ध्यायां स्वसंसदीय क्षेत्रं वाराणसी आगच्छन्ति। बाबतपुर्-विमानपत्तनात् सः मुख्यमंत्री योगी-आदित्यनाथेन सह बरेका-गेस्ट्-हाउसं गमिष्यन्ति, यत्र सः भाजपाया: वरिष्ठनेतृभ्यः तथा नगरस्य प्रबुद्धजनैः मिलिष्यन्ति। एषु रात्रिं सः तत्र विश्रामं करिष्यति, यत्र मुख्यमंत्री सर्किट्-हाउसं प्रतिनिवर्तिष्यन्ति। ८ नवम्बर्-तिथौ प्रधानमन्त्रि बनारस-रेल्वे-स्थानतः “वन्दे भारत्” रेलगाड्यः हरि-झण्डीदर्शनेन प्रस्थितिं करिष्यन्ति तथा कार्यक्रमे लगभग ३,००० जनान् सम्बोधितवन्ति। ततः सः बिहारदेशाय प्रस्थानं करिष्यन्ति। प्रधानमन्त्रिणः विदायां परं मुख्यमंत्री लखनऊं प्रतिनिवर्तिष्यन्ति।
प्रधानमन्त्रिणः सुरक्षा-व्यवस्थायाः पूर्वाभ्यासः अपि सम्पन्नः। बरेका-खेलप्राङ्गणे त्रीणि हेलिपैड् स्थानेषु वायुसेनायाः हेलिकोप्टर् उतर्य ट्रायल्-लैंडिङ् पूर्वाभ्यासः कृतः। सेनायाः तथा एस.पी.जी.-अधिकारिभ्यः मैदानस्य परिसरे निरीक्षणं कृतम्। बरेका-सिनेमाहाल्-भवनस्य छदःस्थले दिशासूचक-यन्त्राणि (नेविगेशन् उपकरणानि) स्थापितानि। सुरक्षा तथा आपातकालीन-व्यवस्थाः अपि परीक्षिताः।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani