Enter your Email Address to subscribe to our newsletters

झांसी, 6 नवंबरमासः (हि.स.)।एकोनसप्ततितमा राष्ट्रियविद्यालयीनबालक-बॉक्सिंग-अण्डर-षोडशाधिक-सप्तदश-वर्गस्य प्रतियोगिता अरुणाचलप्रदेशस्य ईटानगरनगरे अष्टाविंशतितम्यां अक्टोबरमासस्य तृतीयदिनाङ्कपर्यन्तं नवम्बरमासस्य द्वितीयदिनाङ्कं यावत् २०२५ तमे वर्षे सम्पन्ना।
अस्यां प्रतियोगितायां उत्तरप्रदेशस्य बॉक्सिंग-टीमतः प्रतिनिधित्वं कृत्वा आवासीय-छात्रावासे झाँसी-नगरे गतत्रिवर्षपर्यन्तं कोच् सुनीलकुमारस्य निर्देशनाधीनं प्रशिक्षणं कुर्वन् पृथ्वीठाकुरनामकः ६०-किलोग्राम-भारवर्गे प्रतिस्पर्धमानः एकोनसप्ततितम्यां राष्ट्रीयविद्यालयीनबालक-बॉक्सिंग-अण्डर-१७-प्रतियोगितायां रजतपदकं विजित्य जनपदं झाँसीं प्रदेशं च ख्यातवान्।
एतद्वृत्तान्तं गुरुवासरे सुनीलकुमारः, उपक्रीडाधिकारी मेजरध्यानचन्द-क्रीडास्थलस्य झाँसीस्थितस्य, सूचितवान्।
ते अवदन् यन्नियमिताभ्यासेन कठिनपरिश्रमेण च पूर्वेषु प्रतियोगितासु अपि पृथ्वीठाकुरः त्रिवारं राज्यस्तरीये बॉक्सिंगस्पर्धायां सुवर्णपदकं, राष्ट्रीयस्तरीये प्रतियोगितासु च विविधपदकानि प्राप्तवान्।”
एतस्यामेव स्पर्धायां छात्रावासस्य प्रबलप्रतापनामकः ६३-किलोग्राम-वर्गे, हिमांशुयादवनामकः च ८०-किलोग्राम-वर्गे अपि सहभागी आस्ताम्।
पृथ्वीठाकुरस्य रजतपदकविजयेन रतीवर्मा (जिलाविद्यालय-निरीक्षकः झाँसी), डॉ. रोहितपाण्डेय (कोषाध्यक्षः, जिलाबॉक्सिंग-संघः, उप्र-झाँसी), अब्दुलहमीद (सचिवः, जिलाबॉक्सिंग-संघः, झाँसी), संजीवसरावगी (ओलम्पिक-संघ-मण्डल-संयोजकः, झाँसी), सुबोधखाण्डेकर (पूर्व-अन्ताराष्ट्रिय-हॉकी-खेलाडिः), अंकुरराणा (भारोत्तोलन-कोच्), सुजीत्तिवारी (हॉकी-कोच्), बृजेन्द्रयादवः (वरिष्ठ-क्रिकेटरः), निसारखानः, विकासोपाध्यायः (एन.आइ.एस्. हैण्डबाल-कोच्), मोहम्मद-हफीज्, विकासवेंदया च इत्येते सर्वे क्रीडाप्रेमिणः अभिनन्दनं शुभकामनाश्च अर्पितवन्तः।
---------------
हिन्दुस्थान समाचार