पश्चिमबङ्गे एस्‌आईआर् अभियाने वेगः तीव्रः जातः, द्वाभ्यां दिनेभ्यः १.१० कोटि प्रपत्राणि वितरितानि
कोलकाता, 06 नवंबरमासः (हि.स.)। पश्चिमबङ्गे निर्वाचनायोगेन सञ्चालितः विशेषः गहनः पुनरीक्षण-अभियानः (एस्‌आईआर्) आद्ययोः द्वयोः दिनेभ्यः एव प्रवेगं प्राप्तवान्। बुधवासरस्य रात्रौ दशवादने पर्यन्तं समग्रेण १.१० कोट्यधिकाः गणनापत्रिकाः मतदातॄणां समीपं प्
बीएलओ


कोलकाता, 06 नवंबरमासः (हि.स.)। पश्चिमबङ्गे निर्वाचनायोगेन सञ्चालितः विशेषः गहनः पुनरीक्षण-अभियानः (एस्‌आईआर्) आद्ययोः द्वयोः दिनेभ्यः एव प्रवेगं प्राप्तवान्। बुधवासरस्य रात्रौ दशवादने पर्यन्तं समग्रेण १.१० कोट्यधिकाः गणनापत्रिकाः मतदातॄणां समीपं प्रापिताः सन्ति। आधिकारिकाङ्कानुसारं प्रथमे दिने चतुर्थे नवम्बरमासस्य सुमारेण अष्टादशलक्षं प्रपत्राणि वितरितानि आसन्, द्वितीये दिने पञ्चमे नवम्बरमासस्य सायं चतुर्वादने यावत् एषा संख्या षट्षष्टिलक्षं जाता आसीत्। निशायां दीर्घीकृतवितरणकार्येण उभयोः दिनयोः संयुक्ताङ्कः १.१० कोटिम् अतिक्रान्तवान्।

मुख्यनिर्वाचनाधिकारेण उक्तं यत् गृहात् गृहं प्रति भ्रमणकाले केन्द्रस्तरीयाधिकारिणः तथा केन्द्रस्तरीयप्रतिनिधयः नियतकार्यक्रमस्य अनुरोधेन सक्रियाः सन्ति, अभियानं च सुसम्पाद्यते। रात्रेः अष्टवादने यावत् एषा संख्या एककोट्यधिकदशलक्षं प्राप्ता आसीत्। आयोगेन मताधिकारयुक्तव्यक्तीनां समीपं प्रपत्रप्रेषणं तथा समयबद्धं सत्यापनं सुनिश्चितुं निर्देशाः दत्ताः सन्ति।राज्ये समग्रे ८०,६८१ केन्द्रस्तरीयाधिकारिणः नियुक्ताः सन्ति, यदा राष्ट्रीयराज्यस्तरीयराजनीतिदलानां केन्द्रप्रतिनिधीनां संख्या सप्ततिसहस्राधिकत्वेन निर्दिष्टा अस्ति। जिलानिर्वाचनाधिकृतैः सर्वेषां दलानां प्रति प्रतिकेन्द्रं अधिकतमं एकं प्रतिनिधिं नियोजयितुं पुनरपि आह्वानं कृतम्, यथा सत्यापनकार्ये व्यवधानं न भवेत्। वर्तमानकाले राज्ये समग्रे ७,६६,३७,५२९ पञ्जीकृतमतदातृणः सन्ति, अभियानं च सर्वेषां २९४ विधानसभा-क्षेत्रेषु प्रवर्तमानम् अस्ति। २००२ तमे वर्षे सम्पन्ने अन्तिमे व्यापकपुनरीक्षणे सम्मिलितमतदातॄभ्यः केवलं आवश्यकविवराणि पूरयित्वा प्रपत्रं समर्पयितुम् अनुरोधः कृतः अस्ति।

अस्य एव सन्दर्भे निर्वाचनायोगस्य त्रिसदस्यीयः केन्द्रीयदळः अष्टमे नवम्बरमासे यावत् कूचबिहार्, जलपायगुडी, अलीपुरद्वार्-जिलान् प्रति भ्रमणं कृत्वा अभियानस्य प्रगतिं समीक्षयिष्यति। तेन सह राज्यस्य मुख्यनिर्वाचनाधिकारी मनोजकुमार अग्रवाल अपि उपस्थितः भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता