केन्द्रीयमन्त्रिणः सुकान्त-मजूमदारस्य काफिले उपरि आक्रमणस्य आरोपः, भारतीयजनतादलस्य तृणमूलकांग्रेसपक्षस्य च मध्ये संघर्षः
कोलकाता, 06 नवंबरमासः (हि.स.)। पश्चिमबङ्गप्रदेशस्य नद्याजिल्लायाः नवद्वीपनगरस्थले बुधवासरस्य रात्रौ केन्द्रीयशिक्षाराज्यमन्त्रिणः, प्रदेशभाजपादलस्य च पूर्वाध्यक्षस्य सुकान्तमजूमदारस्य यात्रासामूहस्य उपरि आक्रमणस्य आरोपः कृतः अस्ति। मजूमदारः दलस्य क
भाजपा की गाड़ी पर हमला


कोलकाता, 06 नवंबरमासः (हि.स.)। पश्चिमबङ्गप्रदेशस्य नद्याजिल्लायाः नवद्वीपनगरस्थले बुधवासरस्य रात्रौ केन्द्रीयशिक्षाराज्यमन्त्रिणः, प्रदेशभाजपादलस्य च पूर्वाध्यक्षस्य सुकान्तमजूमदारस्य यात्रासामूहस्य उपरि आक्रमणस्य आरोपः कृतः अस्ति। मजूमदारः दलस्य कार्यक्रमेषु भागं गृह्य प्रत्यागच्छन् आसन्।

भारतीयजनतादलेन आरोपितम्—यत् नवद्वीपनगरस्य मुख्यबसस्थानकस्य समीपे तृणमूलकांग्रेस-भाजपादलयोः समर्थकानां संघर्षे मजूमदारस्य काफिलं मध्ये एव निबद्धम् अभवत्। तस्मिन् समये सत्तारूढदलस्य कतिचन कार्यकर्तारः यात्रासमूहस्य वाहनमध्यम् आक्रमितवन्तः। मजूमदारः अवदत्—एषः आक्रमणः निरुत्तेजकः आसीत्, आक्रमणकर्तारः मद्यपावस्थायां आसन्। तेन उक्तम्—अनेके भाजपाकार्यकर्तारः नृशंसतया पीडिताः, कतिपयाः गम्भीररूपेण आहताः। घटने अनन्तरं मन्त्रिणः सुरक्षितरूपेण निर्गतम्।

स्थानीयतृणमूलकांग्रेसनेतृभिः सर्वे आरोपाः निरस्ताः। नवद्वीपनगरपालिकाध्यक्षः बिमानसाहानामकः उक्तवान्—संघर्षः तदा आरब्धः यदा भाजपासमर्थकाः तृणमूलकांग्रेसस्य श्रमिकशाखायाः ‘आई.एन.टी.टी.यू.सी.’ इत्यस्य स्थानीयकार्यालयं प्रति आक्रमणं कृतवन्तः। ततः परं बसस्थानकसमीपे आई.एन.टी.टी.यू.सी.-समर्थकैः विरोधप्रदर्शनं कृतम्, तस्मिन् अवसर एव उभयोः गुटयोः मध्ये पुनः संघर्षः अभवत्।उल्लेखनीयम् यत् गतमासेषु पश्चिमबङ्गे भाजपानेतृणां काफिलेषु आक्रमणघटनाः वारंवारम् अभवन्। गतमासे मालदाजिल्लात् भाजपासांसदः खगेनमूर्मूनामकस्य वाहनं जलपाइगुडीस्थले आक्रमितम्, सः गम्भीररूपेण आहतः आसीत्, अद्यापि चिकित्साधीनः अस्ति। तथैव अक्तोबरमासे दार्जिलिङ्स्थः भाजपासांसदः राजूबिष्टनामा अपि सुकियापोखरीप्रदेशे तृणमूलसमर्थकैः आक्रमितः इति आरोपः कृतः।

हिन्दुस्थान समाचार / अंशु गुप्ता